________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १०३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ २० ॥ रकिंकिलिकाजाल - कलनादप्रहर्षुलः ॥ दत्तकर्णः शिशुस्तस्थौ । ध्यानस्थ इव योगवित् ॥ २१ ॥ एकदा बाल्यचापल्य- लीलया मातुलांकतः ॥ विमानकिंकिलीं कर्षन् । पालिना पतितो भुवि ॥ २२ ॥ हा दैव तादृशं दुःखं । दत्वा न खलु तृप्तवान् ॥ यत्पुत्रवदनप्रेका - सुखं न कमसे मम || २३ || हा दतास्मि दतं व्योम-यानं सह सुखाशया ॥ नूनं मे चूर्णितो बालः । शिलया दृषदाऽथवा ॥ २४ ॥ जागिनेय्यामिति प्रौच्चैः । क्रंदत्यां खेचराधिपः द्रुतं विमानादुत्प्लुत्य । तं प्रदेशमवातरत् ॥ २५ ॥ ददर्श च तदीयेन । वज्रसारेण वर्ष्मणा ॥ संचूरित शिलाचूर्ण-मध्यस्थायिनमर्द्धकं || २६ || शिरसाघ्राय सस्नेहं । यूत्कृत्य परितो भुवं ॥ कराभ्यामाददे बालं । माणिक्यमिव पंकतः ॥ २७ ॥ करपंकेरुहाभ्यां तं । मरालमिव लालयन् ॥ अर्पयामास जामेय्या । उपायनमिवार्जकं ||२८|| अक्षताऽवयवं सूनु-मालोक्य मुदिताशया !! सती प्राप्तनिधानेव । तं पस्पर्श मुहुर्मुहुः || २ ||
शिशुनाऽप्यमुना चित्रं । शिला संचूर्णिता यतः ॥ तं शिलाचूर इत्याद । तदाप्रभृति मातुलः ॥ ३० ॥ सोत्सवं खेचरो निन्ये । जागिनेयीं निजं गृहं ॥ स्वजने चिरदृष्टे हि । प्रा
For Private And Personal
वृत्ति
॥ २०३॥