________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥२२॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
जनासुंदरी सती ॥ सर्वत्र कर्मप्रामाण्यं । मेने स्वसुखदुःखयोः ॥ १० ॥ पुनः पक्ष जगवन्। शुकर्मोदयो मम ॥ कदा भविष्यते संगो । जविताऽत्र जवेन वा ॥ ११ ॥ मुनिनोचे महासत्त्वे । कर्म जीर्णमिवास्ति ते ॥ अत्रैव खलु तिष्ठत्या । मिलिष्यति च मातुलः ॥ १२ ॥ स्वपितुर्गेहवत्तस्य । स्थितायाः सदने तव || मिलनोपक्रमः पत्युः । स्वयमेव नवियति ॥ १३ ॥ इत्याश्वासनया साधु - पर्युपास्तिपरायणा || तस्थौ महासती सत्त्व - मालव्य शिखरे गिरेः || १४ || इतस्तन्मातुलः सूर्य - केतुनामा ननश्वरः ॥ कृत्वा नंदीश्वरे यात्रां । प्रतस्थे स्वगृप्रति ॥ १५ ॥ चारणभ्रमणस्याथ | प्रभावेश पटीयसा । विमानं स्तंभितं तस्य । तीर्थ लंघ्यं न हि क्वचित् ॥ १६ ॥ खेचरोऽपि गिरेः शृंग - मवतीर्य मुनिं मुदा । ववंदे धन्यमात्मानं । मन्वानः पुण्यलानतः ॥ १७ ॥ साधर्मिकवंदनायां । स्वररूपानुसारतः ॥ जागिनेयीमुपालक्ष्य । मुमुदे खेचराधिपः ॥ १८ ॥
तद्वृत्तांतमथाकर्ण्य । दयापरिणताशयः ॥ अंजनासुंदरीं साई -मादाय प्राचलत्तदा ॥१॥ जागिनेयीसुतं बालं । लालयन्मन्मनोक्तिनिः ॥ ययौ विमानमारुह्य । सूर्यकेतुर्नजः पथः ॥
For Private And Personal
वृत्ति
॥ २५॥