SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ १५१ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir र दुःखवारणः || || श्रुत्वेति जातवैराग्या । सती श्रीधर्ममाईतं || जग्राहाऽनिग्रहैः साई | सम्यक्त्वप्राप्तिज्ञाविनिः ॥ १०० ॥ उपदेशादथ ज्ञात्वा । मुनिं ज्ञानातिशायिनं । पप्रच जगवन् दुःखं । जातं मे केन कर्मणा ॥ १ ॥ मुनिराह पुरा नरे । त्वमासी रिज्यवल्लजा ॥ सपत्नी च त्वदीयाऽनू - जिनधर्मेण भाविता ॥ २ ॥ गृहीतानिग्रहा सा तु । प्रतिमां श्री जिने शितुः ॥ पुष्पधूपोपहाराद्यै - रर्चयामास नित्यशः ॥ ३ ॥ त्वं च मिथ्यानिनिवेशादसहिष्णुरसूयया ॥ प्रतिमां तामवकरे -ऽन्यदा न्यस्तवती रुषा ॥ ४ ॥ श्राविकायाः सपत्न्यास्तु | जिनबिंबार्चनं विना ॥ अननत्यास्त्वया दत्ता । प्रतिमा छादशक्षणैः ॥ ५ ॥ तत्कर्मणो विपाकोऽयं । जातस्ते द्वादशाब्दिकः ॥ परिणामविशेषस्तु । किंचिदेवावशिष्यते || ६ || पुनः पतिव्रता प्राह । जक्त्या विरचितांजलिः ॥ स्वामिन् मदनुगा दासी । कर्मणा केन पीड्यते ॥ ७ ॥ प्रतिमां गोपयत्यास्ते । धर्मशीले तदाऽनया । - श्यतेऽत्र प्रदेशेऽसा - वित्यूचे च मुहुर्मुहुः ॥ ८ ॥ तस्यास्तु वाचा प्रतिमा । विशिष्य स्थगि तावया ॥ पापकर्मणा तेन । वराकी क्लेशमन्वनूत् ॥ ए ॥ श्रुत्वेति विस्मयस्मेरा । सां 1 For Private And Personal वृत्ति ॥ २ए॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy