________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वति
होलोपसा तस्थावकुतोन्नया ॥ ॥ पूर्णगर्नावधिः क्वापि । सुषुवे गहने सती ॥ नद्यदर्कसमं
पुत्रं । वजं वैमुर्यनूरिव ॥ ए ॥ सिंहव्याघ्रगजदीपि-चौरनीराऽनलादिन्तिः ॥ शीलास्त्रेणैव ॥शए निर्नीका । संचचार वनाध्नं ॥ ए॥ एकदा नीरमन्वेष्टुं । दासी प्रैषीहनांतरे ॥ एकस्मि
बपि चेतोऽनु-गामुके किमु पुष्करं ॥ १ ॥ कृतार्था सा समन्येत्य । महासत्यै व्यजिज्ञ. या पत् ॥ प्रतिमास्थो गिरेः शृंगे । मयैको मुनिरक्ष्यत ॥ ए ॥ सद्यः पिपासां विस्मृत्य । स
ती प्रमुदिताशया ॥ सार्नका गिरिमारुह्य । नत्या मुनिमवंदत ॥ ए३ ॥ पारयित्वा मुनिः कायोत्सर्ग धर्माशिषाऽधिनोत् ॥ प्रतिलेखितनूमावु-पविश्योपदिदेश च ॥ ए ॥ महानुनावे संसारे । बहुःखौघसंकुले ॥ न शरण्यं विना धर्म-माशाधीनस्य देहिनः॥ ५ ॥
संयोगा विप्रयोगाश्च । कर्मायनप्रवृत्तयः ॥ व्यथै मोहवशः प्राणी । परं दूषयते रुषा ॥ ॥ ए६ ॥ नोग्यं कर्म च केनापि । न शक्यं कर्तुमन्यथा ॥ स्वार्जितं वेदयित्वैव । जीवो दां- तिमश्रुते ॥ ए७ ॥ अन्यच्च अकृताऽखंड-धर्मणां पूर्वजन्मनि ॥ सापदः परिपच्यते। गरीयस्योऽपि संपदः ॥ ए॥ धर्मश्च विविधः श्राइ-यतिन्नेदेन संमतः ॥ स्वर्गापवर्गसंसर्ग-का
ए|
For Private And Personal