SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृत्ति शीलोपा स्मृत्य प्राव्यपुर्दशां ॥ मेने सफलमात्मान-माशा हि परमं सुखं ॥ ७ ॥ अश्रो मासि तृ. तीयेऽस्या । गर्नः प्रापुरनून्मनाक् ।। असतीमिति तां चित्ते । श्वसुरः समन्नावयत् ॥ ए॥ ॥॥ यथायथैधते गर्न-स्तस्या मोदोदयावहः ॥ चंबिंब वैतस्यां। कलंकोऽपि तथा तथा ॥ ॥ ॥ प्रवईमानगर्नाथ । पृष्टा परिजनैस्तदा ॥ तदंगुलीयकं पत्युः । सती श्वश्रूमदर्शयत् ॥ १ ॥ साऽप्याह त्वां न दृष्ट्यापि । मत्पुत्रः समन्नावयत् ॥ पुनरागत्य नेजे त्वां । कथं मन्यामहे वचः ।। २ ।। समारोपिताऽलीक-कलंकाधिकृता तया ॥ निष्कासिता च दोषे हि । विरलः पदपातकृत् ॥ ३ ॥ बोम्णा बालसख्या । सममेकाकिनी सती ॥ निराधारा पितुर्गेह-वर्त्मनि खिताऽचलत् ॥ ४ ॥ गता पितृगृहं ज्ञातो-दंतैः पित्रादिन्तिः पु. नः॥ निराकृता च दोषे हि । न कोऽपि निजकः खलु ॥ ५॥ विशिष्य स्वजनोपज्ञा-ऽपमानत्रपया सती ॥ निरपेक्षा जीवितेऽपि । निस्ससाराऽश्रुव- र्षिणी ॥ ६ ॥ ग्रामादौ क्वाप्यगळती । सा सती निजलजया । काननेष्वेव बभ्राम । शुशीलेन रक्षिता ॥ ७ ॥ कंदमूलफलाहारा । निर्जरोदकपायिनी ॥ एकदासीसहायापि । न्या ३७ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy