________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोपoहा -स्कुमारः सपरिबदः ॥ सतीमुदासीन इव । न पस्पर्श दृशापि तां ॥॥ सिंचंतीवर वृत्ति
भुवं नेत्रा-श्रुतिः सततवाहिन्निः ॥ शून्यचित्ता पुनः प्राप-दंजनासुंदरी गृहं ॥ १ ॥ प्र.4 ॥ ॥ स्थितः सन् कुमारोऽपि । श्रीमानससरस्तटे ॥ सैन्यमावासयामास । सुखमाद्यप्रयाणके ॥
॥ ॥ रजन्यां तत्र पर्यते । सरसः क्रंदनाकुलां ॥ निरीक्ष्य कोकी पप्रब । कुमारो मि. किं न्विदं ॥१॥
स प्राह देव देवस्य । वशात्कोकयुगं दिने ॥ संयुज्यते निशायां तु । नित्यमेव वियुज्यते ॥ २॥ तेनासौ विरहात्पत्युः । क्रंदत्यश्रूणि मुंचति ॥ वातर्जीवन्मृता प्रातः । पत्युः सं. योगमेत्स्यति ॥ ३ ॥ इतश्च कर्मणि कीणे । तस्या नोगांतरायके ॥ सोऽप्यूचे हादशाब्दानि । मत्त्यक्ता कथमस्ति सा ॥ ७ ॥ तत्सखे गंतुमिवामि । संगत्य पुनरेष्यते ॥ व्रजेत्युक्ते
च तेनापि । तत्क्षणं तहेऽन्यगात् ॥ ५ ॥ कणं हारि स्थितो दृष्ट्वा । ताम्यंती तां महा- ॥ 2 सती ॥ पुनरागतमात्मानं । वदन हारमपावृणोत् ॥ ६ ॥ जे तदिवसातां । सांतवत्री
बनूव च ॥ स्वांगुलियमनिज्ञानं । दत्वा सैन्यं पुनर्ययौ ॥ ७॥ पतिसंन्नावनाहृष्टा । वि.
॥
For Private And Personal