________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
Sne
शीलोप मर्यादां । वेलामिव महोदधिः ॥ ५७ ॥ श्तश्च रावणेन श्री-लंकातः प्रतिविष्णुना ॥ अन्य- वृत्ति
मित्रीणतां कत्तुं-कामेन वरुणंप्रति ॥ ५ ॥ युझे साहाय्यदानाय । प्रह्लादननरेश्वरं ॥ आह्वा.. ॥२७॥ तुं प्रेषितो राजा-देशस्तत्र समाययौ ॥ एए॥ युग्मं ॥
अथ प्रह्लादनो नूप-स्तत्दणं रणकौतुकी ॥ सैन्यसंहननाकौ । जयढक्कामवीवदत् ॥ कई॥६० ॥ कुमारोऽपि तदाकर्ण्य । ज्ञात्वा रणमुपस्थितं ॥ पिता प्रस्थास्यते यो९ । तद्युक्तं न
मयि स्थिते ॥ ६१ ॥ नत्वा पितरमन्यर्थ्य । स्वयं जग्राह बीटकं ॥ यतो धुरंधरः पुत्रो । न* पित्राायाससासहिः॥६॥ अथ मातरमापृष्टुं । गंतुकामं पति सती ॥ अंजनासुंदरी ज्ञात्वा । श्वश्रसदनमासदत् ॥३३॥ तयाऽस्यऽविहितालापा। दर्मनायितमानसा ॥ तस्थौ स्तंनमवष्टन्य । पतिदृष्टिमपीप्सती ॥६५॥ कुमारोऽप्यथ सनह्य । प्रेष्य सैन्यं पुरोऽध्वनि ॥ स्वयमाशिषमादातुं । जगाम जननीगृहे ॥ ६५ ॥ पपात पादयोर्मातुः । साऽप्याशिषमुदाह- ॥श्ण्णा रत् ॥ दत्वा पुत्रोचितां शिक्षा । विससर्ज सुतं युधि ॥ ६६ ॥ स्तंन्नलग्ना निश्चलांगी। पतिदृष्टिमपीप्सती ॥ पांचालिकेव रूपान्या । सांजनासंदरी बनौ ॥ ६ ॥ निर्ययौ जननीगे
For Private And Personal