________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ २८६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
महार्घाजरणावृतः ॥ ४६ ॥ चंदमंगलवत् श्वेत - विधूलातपवारणः । गंगात रंगवत्पार्श्व-लोलचामरचारिमः || ४७ ॥ जाग्रजयजयाकीर्ण - दानप्रीतिमार्गणः ॥ दृशा संभावयन् सर्वोस्तांबूलसुनगाननः ॥ ४८ ॥ श्रप्रगो जन्ययात्रायाः । कुमारः पवनंजयः ॥ षण्मुखो देवसेनाया । इवाऽद्योतिष्ट निर्जरं ॥ ४९ ॥ कलापकं ॥
कन्या संबंध निर्वाढं । प्रौढैः संमुखमागतैः ॥ महोत्सवमयी भूमि - बलिराज्य इवानवतू ॥ ५० ॥ दाननोजनसन्मान - परिधापनिकाक्रमैः ॥ राजहर्षप्रकर्षे च । वृत्तं विवादमंगलं ॥ ५१ ॥ अनुरूपवयोरूपौ । तौ तदानीं वधूवरौ ॥ श्लाघ्यतां प्रापतुर्लोके । रोहिलीशशिनाविव ॥ ५२ ॥ प्रह्लादननृपेणापि । स्वकीयगृहमीयुषा ॥ विसृष्टाः स्वजनास्तुष्टि-दानैर्जग्मुर्यथाऽागताः ॥ ५३ ॥ अंजनासुंदरी शुद्ध - कुलाचारपरायणा ॥ स्वगुणैः प्रीणयामास । कमलेव कुटुंबकं ॥ ५४ ॥ केवलं प्राच्यः कर्म-परतंत्रतया पतिः । श्वपची मित्र गेहेऽपि । न पस्पर्श शापितां ॥ ५५ ॥ पतिभक्तापि रक्तापि । महासत्यपि सांजना ॥ बभूव न मुदे पत्यु - घृतभुक्तिरिवामये ॥ ५६ ॥ अलंघयंती सा जक्तिं । जानाना कर्मवैकृतं ॥ नातिचक्राम
For Private And Personal
वृत्ति
॥ २८६ ॥