________________
Shri Mahavir Jain Aradhana Kendra
शीतोप
॥ २८५ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सुवासिन्यः समाययुः ॥ ३६ ॥
कुमारस्ताः समालोक्य । ससंरंजमुपागताः ॥ स्वाऽनीष्टं ज्ञापयंस्तासां । मित्रमाचष्ट पार्श्वगं ॥ ३७ ॥ किमपेक्ष्याऽयमारंभो । न तावदहमीदृशं || विवादं कर्त्तुमिचामि । 5गोष्टी मित्र सज्जनः || ३८ || विलकास्ता इति श्रुत्वा । तन्मातुस्तन्न्यवेदयन् ॥ समेत्य सोत्सुकं सापि । साशीर्वादमदोऽवदत् ॥ ३७ ॥ वत्स सामान्यलोकाना-मप्याशाः पूरितास्त्वया ॥ किं मातरमपीदानीं । निराशीकर्तुमर्हसि ॥ ४० ॥ स्फुर्त्या विवाहसामग्री - मेल नव्याकुलाशयः ॥ तदाकर्ण्य नरेंशेऽपि । कुमारं त्वरमागमत् ॥ ४१ ॥ किमिदं श्रूयते लज्ज-नीयं नीचजनोचितं ॥ किमस्मदादतं कार्यं । क्वापि शैथिल्यानवेत् ॥ ४२ ॥ अस्मासु किजीवत्सु । तामन्यः परिशेष्यति ॥ खंडं चंडमिव स्थाणु-नहतं कोऽपि मुक्तवान् ॥ ४३ ॥ उक्त्वा सरोपाइंकार - मिति प्रह्लादनो नृपः ॥ कुमारं पालिनाकृष्या - डारोहयामास वाहनं ॥ ॥ ४४ ॥ लज्जयापि कुलीनाः किं । क्वापि पूज्यवचोऽन्यथा ॥ कुर्वतीति प्रतस्थे शक् । कुमारो गूढरोषवान् || ४५ ॥ सुवासिनीजिस्तत्कालं । विहितोत्तममंगलः || किरीटदार केयूर
For Private And Personal
वृत्ति
॥ २८५॥