________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शोलोपविलोकयावस्तां । नक्तं केनाप्यलक्षिता!! २५ ॥ सद्यो व्योम्ना विमानेन । गत्वा मानससीम-
नि ॥ प्रविष्टौ श्वसुरागार-मुन्नौ नीलपटावृतौ ॥ २६ ॥ अंजनासुंदरी यत्र । सखीनिः परिवा॥शा रिता ॥ मिथःकथाऽनुरक्ताऽस्ति । तत्र तावपि जग्मतुः ॥ १७॥ तदा कापि सखी प्राह ।
यो नवत्याः कृते वरः ॥ पूर्वं सखि विमृष्टोऽनूत् । स आसन्न शिवाध्वगः ॥॥अतः किं प्र। वरेणापि । तेन गत्वरजन्मना ॥ तृप्तिं विनापि विजेद-पुःखं खलु सुदुस्सहं ॥ श्ए॥ अंजनासुं
दरी प्राह । सखि किं चर्चयाऽनया ॥ बटापि किल दुःप्रापा । सुधाया इति न श्रुतं ॥ ३० ॥
श्रुत्वेति तर्जतः सिंह।श्व कोपाऽरुणेक्षणः॥ दधावे खजमुद्यम्य । हंतुं तां पवनंजयः ॥३१॥ R नवाचर्षन्नदत्तोऽथ । खजमाविद्य पाणिना ॥ कोऽयमप्रस्तुतारंनो-ऽनुचितः शिष्टकर्मणां ॥
॥ ३२ ॥ एकं परगृहे रात्रा-वागमोऽन्यत्कनोवधः॥ अनूढां च परकीये-त्यपि हंतुं न चाऽअसा ईसि ॥ ३३ ॥ श्वं निवारितः कोशे । करवालं निधाय सः ॥ विरक्तचित्तः स्वं धाम जगा-
म विमनायितः ॥ ३४ ॥ मिलिताऽनेकहस्त्यश्व-रश्रपादातिसंकुलाः॥ प्रस्थिता जन्ययात्रार्थ निरूपितदिने अ ते ॥ ३५ ॥ मंगलध्वनिमिश्रेषु । मृदंगेष्वाहतेष्वथ ॥ मंमनाय कुमारस्य ।
ज्या
For Private And Personal