________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २७६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
णीकृत्य । चक्रं राजा नमोऽकरोत् ॥ कृत्वा चाष्टाह्निकी राजा । प्रतस्थे दिग्जयं प्रति ॥३७॥ सदा षोडश निर्य - सहस्त्रैः परिवेष्टितः ॥ षट्खमं जारतं क्षेत्रं | साधयामास चक्रनृत् ॥ ३८॥ चक्रं त्रम सिर्दडो | रत्नान्यायुधमंदिरे ॥ एकेंड्रियाणि चत्वारि । तस्य जातानि चक्रिणः | ३| का कर्ममय - स्तस्य लक्ष्मीगृहेऽनवन् ॥ ज्ञानदर्शनचारित्रा - शीव त्रीणि महात्मनि ॥ ४० ॥ सेनापतिर्गृहपतिः । पुरोधा वईकी तथा ॥ विनीतापुरि चत्वारि । नररत्नानि जज्ञिरे ॥ ४१ ॥ गजाश्वरत्ने वैताढ्य - शैलमूले बभूवतुः ॥ नदग्विद्याधरश्रेण्यां । स्त्रीरत्नं तूदपद्यत जंबूदीप व स्वर्ग - सिंधुप्रभृतिसिंधुनिः ॥ स चतुर्दशनिश्वक्री । महारत्नैरशोजत | ॥ ४३ ॥ षष्ट्या सहस्त्रैर्वर्षाणां । समत्रैश्वर्यसंयुतः || आजगाम विनीतायां । चक्री श्रीनरताधिपः ॥ ४४ ॥ ततो द्वादशवार्षिक्या -ऽनिषेकसमनंतरं ॥ दर्शनोत्कंठितश्चक्री । स्मर्त्तु प्रववृते स्वकान् ॥ ४५ ॥ ततो हिमानीसंपात - दीनां कमलिनीमिव ॥ कदलीमिव संशुष्कां । दिवा चंकलामिव ॥ ४६ ॥ प्रम्लानरूपलावण्या -मस्थिशेषतनूलतां ॥ नियुक्तैर्दर्श्यमानां स । तदा प्रैष्टि सुंदरीं ॥ ४७ ॥ युग्मं ॥ कृशां जवांतरायाता -मिवाऽन्यादृशविग्रहां || निरीक्ष्य
For Private And Personal
वृत्ति
॥ २७६ ॥