________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
डीलोपा
वृत्ति
॥७॥
मा
सुंदरी राजा । नियुक्तानित्यनापत ॥ ७॥ किं रे मम गृहे शस्य-संपनिस्तादृशी न हि ॥ बीजसूरपि निर्बीजा । तर्दि संनवति ध्रुवं ॥ ४ ॥ न नोक्तुं सनते स्वैरं । कोऽपि कापण्यतोऽत्र वा ॥ शारे प्रक्षालवस्तर्हि । कारोदधिगृहा अपि ॥ ५ ॥
किममी सूपकारा वा। स्वकर्मसु न कर्मगः।। वृत्तिस्तेनतया तर्दि। दुरापास्या अम) अपि ॥५१॥ खजूरोनंतिकाशदा-नालिकेरफलादिका ॥ सुखादिका न किं संति । दरिश्स्येवर सद्मनि ॥५२॥ फलवंध्या बनूवुस्ते । किमुद्यानेषु पादपाः॥ प्रार्थनाविमुखाः कल्प-वृक्षास्तदिह जज्ञिरे ॥ ५३॥ यक्ष न प्रस्रवंतिस्म । कलशोघ्नोऽपि धेनवः ॥ सिंधुगंगादयस्तर्हि। नीष्मग्रीष्मोष्मणाऽशुषन् ॥ ५५ ॥ अथ नोज्यादिसामग्यां । सत्यामपि हि सुंदरी ॥ असो म किंचिदभाति । तशेगः कोऽपि बाधते ॥ ५५ ॥ तथा च तत्प्रतीकार-ददाः सर्वे निषग्वराः॥ किं बनूवुः कथाशेषाः । कुल्या श्व मरुस्थले ॥ ५६ ॥ अथास्मन्मंदिरे दिव्यौ-षधयो न हि लेनिरे ॥ ध्रुवं तदौषधीवंध्यो । जातः सोऽपि हिमाचलः ॥ ५७ ॥ अहो नु कयमाजन्म-:खदग्धेव दुर्बला ॥ सौनिकागारबव । गगीवाऽजनि सुंदरी ॥ ५० ॥ नियोगिनोऽ
॥७॥
For Private And Personal