________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २७५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जापास्पृशा वाण्या | चक्रे स्वाम्यपि देशनां ॥ २६ ॥
जराधिव्याधिदौर्गत्य-नक्रचक्रकुलाकुले ॥ किं सुखं प्राणिनामत्र । संसारकारसागरे ॥ ॥ २७ ॥ दूरापास्तसुखे नित्यं । दुःखलकशताकुले || रतिं बध्नाति संसारे । मरुस्थल इवात्र कः || १८ || क्रूरावसाना नियतं । विषयाः खलवाक्यवत् ॥ पक्कं फलमिव प्रेम । पतनांतं शरीरिणां ॥ २७ ॥ चातुर्गतिकसंसारं । दुःखरूपं विचार्य तत् ॥ यतध्वं खलु मोक्षाय । सर्वथा जो मनीषिणः ॥ ३० ॥ स पुनर्लज्जः सर्व - सावद्यविरतिं विना ॥ दीयतां सर्वडुःखे
- स्तामादाय जलांजलिः ॥ ३१ ॥ श्राकर्ण्य देशनामिनं । पुत्राणां पंचभिः शतैः ॥ नरतस्याददे दीक्षा । पौत्रसप्तशतीयुतैः ॥ ३२ ॥ श्राज्ञप्ता भरतेशेन । ब्राद्यपि व्रतमाददे ॥ सुधाकुंरं समासाद्य ! को वा तृष्णन् विलंबते ॥ ३३ ॥ विसृष्टा बाहुबलिना । सुंदरी चरणार्थिनी || निविदा जरतेशेन । श्राविका प्रथमानवत् || ३४ || सुंदरीं सुंदरवायां । लावण्यैकतरंगिणीं ॥ जरतः स्थापयामास । तदा स्त्रीरत्नकाम्यया ॥ ३५ ॥ नरतोऽपि श्रावकत्व - मा. दाय स्वामिपादयोः ॥ तत्र पूजाचिकी : शीघ्र - मायुधागारमागमत् || ३६ || विष्वक् प्रदक्षि
For Private And Personal
वृत्ति
॥ २७५ ॥