________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ २७४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
थोचितं || १४ || आर्याऽनायेंषु देशेषु । विहरन्मौनवान् विभुः ॥ वर्षेणेक्षुरसैश्चक्रे । पारणं पाणिपात्रनृत् ॥ १५ ॥
श्रेयांसोपज्ञ एवाऽयं । दानधर्मस्तदाद्यनूत् ॥ प्रजानामृषनोपज्ञा । यथा सर्वनय स्थितिः ॥ १६ ॥ ब्रद्मस्थमुश्या सर्व देशेषु विहरन् प्रभुः ॥ सहस्रमेकं वर्षाणां । व्यतिचक्राम लीलया || १७ ॥ गत्वा पुरिमतालाख्य-मयोध्योपपुरं पुरं || प्रविष्टः शकटमुख - मुद्यानमृ
प्रभुः ॥ १८ ॥ कृताष्टमस्य न्यग्रोध-तलासीनस्य तावता || नृत्पन्नं केवलं ज्ञानं । तत्र श्री त्रिजगङ्गुरोः ॥ १७ ॥ चक्रे समवसरण - रचना वासवैस्ततः ॥ इतश्व शासतो राज्यं । नरतस्य नरेशितुः ॥ २० ॥ नाम्ना यमकशमकौ । समकं पुरुषावुनौ | सनामुपेयतुर्दृताविवेामुष्मिकयोः ॥ २१ ॥ केवलोत्पत्तिमाचख्यौ । तत्रैकः प्रथमेशितुः ॥ द्वितीयस्त्वायुधागारे । चक्ररत्नसमुद्भवं ॥ २२ ॥ उपेक्ष्य प्राणिघातक - हेतुं चक्रार्चनाविधिं ॥ त्रैलोक्यानयदं नाथं । नंतुं तूर्णं ततोऽचलत् ॥ २४ ॥ नदग्द्वारेण समव-सरणं सपरिवदः ॥ प्रविश्य नरतस्तीर्थ - नाथं सानंदमानमत् ॥ २५ ॥ ईशर्धासनमासीने । नरते योजितांजलौ ॥ सर्व
For Private And Personal
वृत्ति
॥ २७४ ॥