________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥श
गिनीधिया ॥ ५ ॥ युग्मं ॥ पृष्टश्च सुतवृत्तांतं | मुनिर्मदनरेखया ॥ कतिचित्प्राग्नवैर्युक्तं । तथैवाऽयमन्नाषत ।। ६६ ॥ श्तो व्योम्नोऽवतीर्णः श्री-तिग्मन्नानुरिवाऽपरः ॥ त्यक्त्वा विमानं देवीनि-र्गीयमानगुणोच्चयः ॥ ६७ ॥ सुरोत्तमो विनम्रांगो। विधाय त्रिप्रदक्षिणां ।। सत्या मदनरेखाया । निपपात पदांबुजे ॥ ६ ॥ युग्मं ॥ प्रणम्य च ततः साधून । यथास्थानमुपाविशत् ॥ तदयुक्तमिति ध्यात्वा । सुरं प्राह मणिप्रनः ॥ ६ए ॥ चतुर्सानिनमुलंध्य । प्रश्रमं नमसि स्त्रियं ॥ नवादृशोऽपि न्यायं चे-उल्लंघति किमुच्यते ॥ ७० ॥ श्रुत्वेति यावजी.
यो । गृणाति खेचरेश्वरं ॥ चारणश्रमणस्ताव-न्मणिप्रतमन्नापत ॥ १ ॥ नाऽहत्येष नपालनं । कृतज्ञस्त्रिदशोत्तमः ॥ यतः पूर्वनवेऽमुष्य । खजघातेन ताम्यतः ॥ ॥ नायैषा मदनरेखा । जिनधर्मसुधामयैः ॥ शुझोपदेशगंडूषैः । सांत्वयामास मानसं ॥ ३ ॥ युग्मं ॥ ___प्रवईमानसंवेगः । पर्याप्य स्वायुरेष च ॥ बनूव पंचमे कल्पे । ब्रह्मलोके सुरोत्तमः ॥ ॥४॥ धर्माचार्यमनुस्मृत्य । तूर्णमत्रेयिवानयं ॥ युक्तं मुनीन विदायादौ । ननामैनां मदासती ॥ ५ ॥ यतः-यतिना श्रावकेशाय । योऽहं में स्थिरीकृतः ॥ स एव तस्य जायेत
॥६६॥
For Private And Personal