________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥२६॥
SEAR
धर्माचार्यों न संशयः ॥ ७६ ॥ सम्यक्त्वं नवने सारं । सम्यक्त्वं सर्वलनं ॥ सम्यक्त्वं दद- ता तस्मा-दत्तं किं नेह देहिनां ॥ ७७ ॥ श्रुत्वेति खेचरेशेऽपि । कमयामास तं सुरं ॥ किं तेनी करोमीति । देवोऽप्याह महासतीं ॥ ७० ॥ सा प्राह मिथिलापुर्या । नय मां यत्र सोंगजः ॥ ततः कणेन नीतासौ । सुरेण गगनाध्वना ॥ ए ॥ याऽस्ति जन्मव्रतज्ञान-नमिमल्लिजिनेशयोः ॥ पवित्रा तत्र चैत्यानि । नेमतुस्तावुनावपि ॥ ७० ॥ गत्वा प्रवर्तिनीपार्थे । धर्म शुश्रुवतुस्ततः ॥ सुरेणोचे समेहि त्वं । दापयामि यथा सुतं ॥ १ ॥ तयोचे. ऽनादिसंसारे । पुत्रः कस्यापि कोऽपि किं ॥ आर्यिकाचरणो मेऽतः। शरणं चरणेच्या ॥॥ ततः प्रवर्तिनी नत्वा । साध्वीं चापि महासतीं ॥ गतः सुरो यथास्थानं । सा च दीक्षामुपा| देदे ॥ ३ ॥ श्रीपद्मरथराजस्य । नताः सर्वे महीभुजः ॥ शिशोः प्रनावादित्याख्या । नमिरित्यस्य निर्ममे । ॥ क्रमेण यौवनं प्राप्तः। कलापौरुषजीवनं ॥ अष्टोत्तरं शतं कन्याः
स पित्रा पर्यणाय्यत ॥ ५ ॥ अश्रो निवेश्य राज्ये तं । स्वयं पद्मरथो नृपः॥ अनुपाल्य सुखं दीक्षा-पूर्वकं मोक्षमासदत् ॥ ६ ॥ श्तो मणिरश्रो यस्यां । रजन्यां बांधवो हतः ।।
॥६॥
a
For Private And Personal