________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
॥६५॥
प्रस्थितस्त्वामिहाऽशकं । शतामिव शुकः शुन्ने ॥ ५५ ॥ तन्मां प्रपद्य रम्यास्ये । खेचर- वृत्ति स्वामिनी नव ॥ कापि कल्पद्रुमासाद्य । किं मानिनि विमानयेत् ॥ ५६ ॥ शूकलाश्वहृतेन 4 श्री-मिश्रिलानगरेशिना ॥ श्रीपद्मरथनूपेन । जगृहे तनयस्तव ॥ ५७ ॥ पाल्यमानः सुतत्वेन । तत्पन्या पुष्पमालया ॥ सुखमस्तीति नमे । प्राप्त्येदमुदीरितं ॥ ५॥ युग्मं ॥ तस्माक्षिादं मुक्त्वा मां । नज तेनेत्युदाहृता ॥ दध्यौ मदनरेखापि । विखिन्नाऽतितरां हृदि
५ ॥ प्राप्ता शीलस्य रक्षायै । नूमिमेतावतीमहं ॥ तघ्नंगस्तदवस्थोऽय-महो पुनरुपस्थि. तः॥ ६ ॥ निश्चयेन तु शीलं मे। मया रक्ष्यं यथा तथा !! स्मरातश्चैष तत्काल-विकपः खलु युज्यते ॥ ३१॥ ततः साह महानाग । पूर्व नंदीश्वरे मम ॥ यात्रां कारय तत्तेऽहं । यतिष्ये कामपूरणे ॥ ६ ॥ ततस्तुष्टेन तेनासौ । नीता नंदीश्वरं द्रुतं ॥ तत्राऽवंदत चैत्येषु । हापंचाशतितीर्थपान् ॥ ६ ॥
॥६॥ ___ततो शवपि वैदेते । मणिचूडानिधं मुनि ॥ चतुर्सानी महात्मापि । ज्ञात्वा नावं तनूरुहः॥ ६ ॥ तथा देशनयाकार्षी-सवैराग्यं मणिप्रनं ॥ यथोडाय महासत्यै । सोऽनमन
1
३४
For Private And Personal