________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥६॥
Fise
करताऽटवीमेकां । प्राप्ता घोरां महासती ॥४॥ ततो रात्रिरतिक्रांता। मध्याह्नसमये पु. नः॥ फलाद्यभुंक्त उस्सह्याः । क्षुत्पिपासादयो यतः ॥ ४५ ॥ प्रत्याख्यानमयाख्याय । सागारं खेदशांतये ॥ सुप्ता लतागृहे कस्मिन् । स्मृतपंचनमस्कृतिः ॥ ४६॥ निशि शार्दूलसिंहादि-शब्दवस्ता महासती ॥ सुतं प्रासूत तत्रैव । सर्वांगवरलकणं ॥ ४७ ॥ बालं कंबलरनेन । वेष्टयित्वा करेऽस्य च ॥ चिकेप मुशरत्नं सा। नर्तृनामांकितं सती ॥ ४० ॥ वस्त्रादिवालनं कर्तुं । विशंती सरसि स्वयं ॥ आदाय गगने क्षिप्ता। करेण जलहस्तिना ॥धणा
अथ नंदीश्वरं दीपं । जग्मुषा गगने तदा ॥ जगृहे खेचरेश । सा श्येनेनेव वर्तिका ॥ ५० ॥ रुदंती तमिति प्राह । शृणु नो काननेऽत्र मे ।। जातमात्रोऽस्ति बालो हि । श्वापदैनदयिष्यते ॥ ५१ ॥ स्तन्यपानं विना या । स्वयमेव विपत्स्यते ॥ कृपया नय मां तत्र समानय तमत्र वा ॥५२॥ सोऽपि प्राह करोमीदं । यदि मां मन्यसे पति ॥ध्रुवं तवैव नाग्येन । प्राप्तोऽहं गगनेऽधुना ॥ ५३ ॥ यदहं मणिचूमस्य । विद्यानृचक्रवर्तिनः ॥ पुत्रो म. णिप्रनो नामा । विद्याधरचमूपतिः ॥ ५५ ॥ सोऽहमानचरित्रस्य । पितुः पादनिनंसया ॥
॥२६॥
For Private And Personal