________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृति
शीलोप० ॥११॥ केषांचित्सत्पुरुषाणां । न मनोऽपि परस्त्रियां ॥ श्राः प्रवर्तितमीहंते । स्नुषायामपि के-
चन ।। १२ ॥ जगत्प्रसिझे नारीषु । शीलनामा महागुणः ॥ तस्मिन् लुप्ते वृथा सर्व । गते ॥१॥ जीव श्वांगिनः ॥ १३ ॥ यस्य त्वं बांधवो ज्येष्ट-स्तत्पत्नीत्वेन मेऽन्वहं ॥ राज्यस्वामित्वम
स्त्येव । माऽस्तु वा तेन किं मम ॥१५॥ किं च दूति त्वया वाच्यो । ज्येष्टो मध्चसा ह्यदः ॥ वदनिति निजादस्मा-बंधोरपि न लजसे ॥ १५ ॥ तयाऽप्येत्य तथैवोक्तो । राजा तज्ञग
लोलुपः ॥ न चाऽग्रहान्न्यवर्तिष्ट । सुराया श्व मद्यपः ॥ १६ ॥ बंधु वत्यसौ तस्मा-त्र ध्रु. ॐ वं मामपेक्षते ॥ इत्येष तधोपायं । दध्यौ चौर श्व कपां ॥ १७ ॥ अथ चूतांकुरोन्मत्त
कोकिलस्वरसूचितः ॥ ऋतुराजोऽवतीयों शक्। कंदर्पयुवराजयुक् ॥ १७ ॥ वृक्षवल्लीनिकुंजेषु । तनिर्दिष्टः पुमानिव ॥ सर्वत्र परिवभ्राम । चतुरो मलयाऽनिलः ॥ १५ ॥ गायतो गी. तमुन्मत्त-चमराडारवपूत्कृतैः ॥ नृत्यंतः पल्लवोल्लासै-हस्तकैरिव हर्षतः ॥ ३० ॥ नजियो- निद्म संपुष्प-त्फुल्लकोरकपुष्पकैः ॥ नपहारमिवाऽसज्जद् । शतुराजस्य शाखिनः ॥ १॥ ॥ युग्मं ॥ रक्तप्रसूनसंवीत-कौसुनवसनोत्तमा ॥ श्वेतपुष्पावलीहारा । वनलक्ष्मीरूपाययौ
॥१॥
।
For Private And Personal