________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ २६० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
अस्त्यवतीषु देशेषु । नगरं श्री सुदर्शनं ॥ निर्माल्य कुसुमानीव । जोगिनां यत्र तारकाः ॥ १ ॥ राजा मणिरस्तत्र । धर्मसत्रं महारथी || यशःपिंग इवानाति । यस्य व्योनि सुधारुचिः ॥ २ ॥ युवराजो युगबाहु-नामा तस्याऽनुजोऽभवत् || प्रिया मदनरेखाख्या । तस्याप्रथिता सती || ३ || दृष्ट्वा तद्रूपसंपत्तिं । स्वात्मन्येव स्मरोऽज्वलत् ॥ वृथा पुनः प्रवादोऽयं । लोके दग्धो हरेण यत् ॥ ४ ॥ श्रो मणिरथः क्वापि । विलोक्यानुजवल्लनां ॥ कंदर्पेण हतः पंच- बाणैश्चतस्यचिंतयत् ॥ ए ॥ आवर्ज्या कथमप्येषा । मया मन्मश्रजीवितं ॥ इति तस्याः कृतेऽत्र । प्राहिणोत्प्रानृतं नृपः ॥ ६ ॥ यदुक्तं तं तोषयाऽामिषेण प्राकू । यं वशीकर्तुमिच्छसि ॥ तत्स्वादलुब्धो यत्प्राणी । कार्याकार्ये न विंदति ॥ ७ ॥ सापि तत्प्रेषितं पु
- तांबूलादि कृतादरं ॥ ज्येष्टप्रसाद इत्येत - संजग्राह महासती ॥ ८ ॥ अथ भूपतिना - न्येद्यु- ती मैत्रि तदंतिके ॥ साऽप्याह त्वकुलै रक्तो । जड़े राजा वदत्यदः ॥ ९ ॥ यदाप्रनृ
दृष्टवं । मया वातायनस्थिता || तदादि घटिका सुत्रु । मम वर्षमिताऽगमत् ॥ १० ॥ तस्मान्मां पतिमादृत्य | साम्राज्यस्वामिनी जव || श्रुत्वा मदनरेखेति । धर्मज्ञा तामज्ञापत
For Private And Personal
वृत्ति
॥ २६ ॥