________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोपO
वृत्ति
॥
२॥
NITV
॥ ॥शच्या शक्र श्वोद्यानं । युतो मदनरेखया ॥ गतः श्रीयुगबाहुस्त-साफल्याय म. धुश्रियः॥ २३ ॥ पुष्पोच्चयादिकां क्रीडां। विधाय सकलं दिनं ॥ निश्चिंतं कदलीगेहे। सु. ध्वाप निशि सप्रियः ॥ २५ ॥ राजाऽप्यवसरं ज्ञात्वा । उन्नं तुबपरिबदः ॥ सनिविंशः स निस्त्रिंशः । प्राविशत्कदलीगृहे ॥ २५ ॥ विहाय कुलमर्यादा-यशोधर्मत्रपादिकं ॥ खन बं. धुमाजघ्ने । ग्रीवायां हा स्मरोदयः॥ २६ ॥ ततो मदनरेखापि । पूच्चके करुणस्वरं ।। मिलि. ता यामिकाः शीधं । नृपोऽपि स्वगृहं गतः ॥१७॥
अथ प्रहारं विज्ञाय । सती प्राणापहारिणं ॥ कर्णमूलमुपेत्याशु । युगबाहुमन्नापत ॥ ॥ ७ ॥ त्वं वृथा मा कृथाः खेदं । महानाग मनागपि ।। सर्वत्र प्राक्कृतं कर्म । प्राणिनामपराध्यति ॥ ॥ ॥ अथ प्रषं मा धत्से । प्राणैः कंठगतैरपि ॥ असमर्थतया व्यर्थ । भ्रइयसे परलोकतः ॥ ३० ॥ तस्मान्मनः समाधेहि । विधेहि शरणं जिनं ॥ ममत्वं मुंच मै- त्री च । कुरु सर्वेषु जंतुषु ॥३१॥ अर्हन देवो गुरुः साधुः । प्रमाणं जिननाषितं । ममेह परलोकेऽपि । नूयादिति विचिंतय । ३२। निंद्यतां निजऽश्ची । सबै सिज्ञादिसाक्षिकं॥सर्वत्र मोह
द
॥२६॥
For Private And Personal