________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोपन देवो । गुरवश्व सुसाधवः ॥ तत्त्वं जीवदया चेति । श्राधम स शुक्ष्वोः ॥ ॥ गी-
तार्थश्रावको जातो । वंकचूलस्ततः परं || साधु साधर्मिकादीनां । नक्तो देवार्चनापरः ॥ ॥३॥ इतश्चोजयिनीपार्श्वे । शालिग्रामे कृतस्थितिः ॥ श्रावको जिनदासाख्य-स्तस्याऽनूत्पर
मः सुहृत् ॥ ए० ॥ अन्यदा वंकचूलोऽपि । पल्लीशमतिदुरं ॥ रणे निहत्य शस्त्रौघ-जर्जरो गृहमागमत् ॥ ए१ ॥ गाढं तक्ष्यथयाडौऽनू-प्रतीकारैःकृतैरपि ॥ काकमांसमवादिदन् । निषजो रोगघातकं ॥ ए३ ॥ राझाडाझप्तं मारयित्वा । काकमानीयतां पलं ॥ तेनोक्तं सर्वश्रा मांस-लक्षणेऽहं निवृत्तिमान ॥ ए३ ॥ जीवतो नियमा वत्स । नविष्यति पुनः पुनः॥ मृतौ सत्यां पुनः सर्वे । यानि तनयतामिदं ॥ ए ॥ राज्ञोक्तमिदमाकर्य । कुमारः स्पष्टमूचिवान् ॥ याति चेन्जीवितं यातु । न चाऽकृत्यं करोम्यहं ॥ ए५ ॥ ततस्तन्मित्रमाह्वातुं । राजा प्रैषीनिज नरं ॥ शालिग्रामे ततः सोऽपि । प्रतस्थे मित्रवत्सलः ॥ ए६ ॥ रुदतीः सुदतीर्दिया । वीक्ष्य मार्गे तरोरधः ॥ पाच जिनदासोऽपि । हेतुः को रोदनेऽत्र वः॥ए ॥ देव्यो वयं हि सौधर्म-वासिन्यो नर्तृवर्जिताः ॥ अनन् काकमांसं नो । वंकचूलो नवेत्पतिः
॥श्वा
For Private And Personal