________________
Shri Mahavir Jain Aradhana Kendra
शोलोप:
॥ २४६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रोदं व्यमोदतः ॥ ७७ ॥
दृष्टस्तत्र महादेव्या | मार्जार्येव पयः प्रनो || निग्रहः कार्यतां स्वैरं । स्वार्जिते को नु विग्रहः ॥ ७८ ॥ धरित्रीवल्लभः प्राह । तुष्टोऽहं साहसेन ते ॥ मया प्रसादिता तुम्य- मेषामहिषी ह्यतः ॥ ७० ॥ देव या पट्टराशी ते सा ध्रुवं जननी मम ॥ तेनेत्युक्ते नृपो रोपा-दिवाऽारककमादिशत् ॥ ८० ॥ एष प्रदाय शूलायां । उश्चौरो मार्यतामिति ॥ तथापि नाऽचलः धीरः । सम्यक्त्व दुर्नयैरिव ॥ ८१ ॥ रक्षणीयो ध्रुवं ह्येष | चौरः साहसिकाग्रणीः ॥ प्राचष्ट भूपतिर्गुप्त - मित्यारक्षकनायकं ॥ ८२ ॥ तेनापि दूषणोद्घोष - पूर्व बंञ्चम्य पत्तने ॥ नीवावयवं शूला । सज्जिता च तदग्रतः ॥ ७३ ॥ तथापि दृढसत्त्वात्मा । संस्मरन गुर्वनि
॥ नाडाकांक्षत्पराशीं तत्पुनर्नीतो नृपांतिकं ॥ ८४ ॥ पुत्रीकृत्य च तेनापि । यौवराज्ये न्यवेश्यत || नार्यानगिनीयुक् तत्र । तिष्टतिस्म यथासुखं ॥ ८५ ॥ अचिंतयच्च धन्योऽदं । सफलं नरजन्म मे ॥ पुनः पश्यामि चेत्सूरी - नाहिये धर्ममुत्तमं ॥ ८६ ॥ एवं विमृश्यतोऽन्येद्यु - राययुस्तत्र सूरयः || जावसारमवंद्यंत । तेन धर्मश्च शुश्रुवे ॥ ८७ ॥ ततः प्रपेदे -
For Private And Personal
वृत्ति
॥ २४६ ॥