________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥श्वए
स्मृत्वाऽनिग्रहमब्रवीत् ॥ सर्वश्रा मम माता त्वं । स्मारपि यदूचिरे ॥ ६७ ॥ राजपत्नी गु- रोः पत्नी । मित्रपत्नी तथैव च ॥ पत्नीमाता स्वमाता च । पंचैते मातरः स्मृताः ॥ ६७ !! मोपेकस्व मुधा मूर्ख । मामायांती वशंवदां ॥ इत्यायुक्तोऽपि धीरात्मा । न चुदोन मनागपि ॥६ए ॥ पुनः स्मरात सक्रोध-माह मां यदि नेबसि ॥ तर्हि तेऽद्य यमो रुष्ट-श्चिंतय विप्रमुत्तरं ॥ ७० ॥ तत्सर्वं स्वयमश्रौषीत् । सुप्तोऽधोनूमिकां नृपः ॥ नखैर्विदार्य स्वं दे.
हं । अथ देव्यापि पूत्कृतं ॥ १ ॥ हो कोऽपि दुरात्मायं । चौरो जारोऽग्रवाऽविशत् ॥ श्रु. Ma त्वेत्यारक्षकाः प्रिं । खजहस्ताः समाययुः ॥ ७॥ रे रे गृह्णीत गृह्णीत । कुत्र कुत्रेति ना.
षिणः॥ कोलाहलपरान् राजा । नटानित्यादिशनदा ॥ ३ ॥ न मार्योऽसौ महासत्त्वो । गुप्तौ धार्यों नियंत्र्य च ॥ नृपोऽपि चिंतयन् देवी-वृत्तं रात्रिमवाहयत् ॥ ७४ ॥ आसीनः मातरास्थानी । चौरमानाय्य नूपतिः ॥ मोचितो बंधनात्सोऽपि । नत्वा पुर नपाविशत् ॥ ॥ ५ ॥ दृष्टः सौम्य हशा राझा । पृष्टश्च कथमत्र नोः॥ सौधे मम समारूढो । मानुषापामगोचरे ॥ ७६ ॥ चौरवीरोऽवदद्देव । निर्विमः खात्रपाततः ॥ गोधालांगूललग्नोऽह-मा
॥श्य।
For Private And Personal