________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २४४॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नां नित्यमेव खात्राएयपातयत् ॥ ५६ ॥ अन्यदा चिंतयामास । धिग् धन्यं व्यवहारिणं ॥ पव्यय । विनिघ्नंति सुतानपि ॥ ५७ ॥ परव्यार्थिनो विप्रा । अप्युपेक्ष्या दि विः ॥ के च ते स्वर्णकारा ये । लवमाददते लवात् ॥ ५८ ॥ व्यं किं खलु वेश्यानां । या या शिष्टचारिणां ॥ धनदानिव पश्यंती । कुष्टिनोऽपि धनेहया || ५ || चौर्यमाचर्यंते चेत्त-लुक्ष्यते खलु भूपतिः ॥ फलते धनमील - मन्यथापि चिरं यशः ॥ ६० ॥
वर्षाकाले विचिंत्येति । गोधामादाय काननात् ॥ तत्पुचलनः सौधा - मारुरोह स भूभुजः ॥ ६१ ॥ विवेश वासनवने । भूपतेः पंचमे करो || कस्त्वं तमिति प । तत्र का - चिरांगना ॥ ६२ ॥ चौरोऽहमिति तेनोक्ते । साऽप्यूचे किं जिघृकसि ॥ स प्राह मणिरत्नादि । रूपक्षुब्धाऽथ साऽब्रवीत् ॥ ६३ ॥ अन्य एव हि ते चौरा । ये रत्नादीनि गृह्णते ॥ मच्चि - चौरकत्वेन । त्वं पुनः पश्यतोदरः ॥ ६४ ॥ मदुक्तं चेद्दिधत्से तत्पूरयामि मनोरथान् || का त्वमित्यनुयुक्ता सा । प्रादाहं राजवल्लना ॥ ६५ ॥ श्रथ सौभाग्यगर्वेण । रोषितोऽस्तिमया नृपः ॥ तत्त्वं सफलयात्मानं । निधिलब्ध्येव निर्धनः ॥ ६६ ॥ राजपत्नी न जोग्येति ।
For Private And Personal
वृत्ति
॥ २४४ ॥