________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
वत्ति
शीलोप ॥ नाय सहसाऽनाणी-त्कस्त्वं नोः कस्त्वमत्र नोः॥ ४६ ॥ स्वरं नगिन्या विज्ञाय । ख-
संहृत्य पृष्टवान् ॥ पुंवेषरचना केयं । साऽप्यन्नाषिष्ट शिष्टधीः ॥ ७ ॥ मंखाः सायमिवागवं-स्ते च तेऽवसरार्थिनः॥ अतः सन्नायां पंवेष-धारिण्यहमपाविहां ॥४॥ यतोऽमी
निर्गतैः कापि । शून्या पल्लिरितीरिते ॥ मा त्वद्विषोऽनिषज्येर-नितीयं रचना कृता ॥धणा विसृज्य प्रेक्षणीयं त-चिरं गृहमुपागता । तथैवाऽस्वपमालस्या-सहादं ब्रातृजायया ॥५॥ वंकचूलोऽप्यन्नाषिष्ट । धन्यास्ते गुरवः स्वसः ॥ यैरिमे नियमा दत्ता । मम निस्तारणेच्या ॥ ५१ ॥ अज्ञातफलसंत्यागा-जीवन्नुतवानहं ॥ अनुसप्ताहिघाताच । प्रियान्नगिन्यघातकत् ॥ ५५ ॥ अत एव महात्मानो । ह्यमी स्वपरतारकाः ॥ धिगस्मानिस्तदा तेषां । नित्यं वाचो न शीलिताः ॥ ५॥ ___अथाऽसहायमात्मानं । साऽपायं परिकल्प्य सः ॥ पुरीमुऊयिनी प्राप । मुक्त्वा पल्ली पलालवत् ॥ ५५ ॥ श्रेष्टिनः कस्यचिजेहे । स्वसृनार्ये विमुच्य सः ॥ स्वयं तु चौरवृत्त्यैव । विललास यथेप्सितं ॥ ५५ ॥ वंकचूलोऽतिददोऽयं । क्वापि केनाऽप्यलक्षितः ॥ गेहेषु धनि
॥३॥
For Private And Personal