________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २४८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ ए८ || स चेत्वचसा नइ । मांसमश्नाति संप्रति ॥ स्थास्यामस्तत्कथं नाथ- वर्जिता इति रुद्यते ॥ ७५ ॥ न चाहं काकमांसस्यो -पदेष्टेति विबोध्य ताः || जगामोज्जयिनीं वेक-चूलस्याऽमिलदादरात् ॥ १०० ॥
दृष्ट्वा शरीरं तेनापि । राजोचे सर्वसाक्षिकं ॥ धर्म एवौषधं युक्त-मस्येति न विलंयते ॥ १ ॥ तत श्राराधनां कृत्वा । झयं साधर्मिकादिषु ॥ व्यापार्य धर्मतत्वज्ञो । वकचूलः समाना ॥ २ ॥ पुण्यानुमोदनां कुर्वन् । निंदन दुःकृतमंजसा ॥ जीवेषु कामणापूर्व-मायु:पर्यंतमासदत् ॥ ३ ॥ प्रच्युते द्वादशे कल्पे । द्वाविंशत्यवायुषि ॥ जातः सुरोत्तमो वंकचूलो धर्मानुकूलधीः || ४ || तस्योध्ध्वेदेदिकं कृत्वा । जिनदासो गृहे व्रजन् ॥ तथैव रुदती - दिव्या । युवतीव पृष्टवान् ॥ ५ ॥ मया तावत्काकमांसं । न दत्तं राजसूनवे ॥ तदद्यापि किमर्थं वः । परिदेवनचेष्टितं ॥ ६ ॥ तानिरूचे तथा चक्रे । जवता तत्र जग्मुषा ॥ यथाऽस्मानूस व्यतीत्याऽगा-कल्पं द्वादशमुत्तमं ॥ ७ ॥ तदादि जिनदासोऽपि | जिनधर्मे दृढाशयः ॥ प्रज्ञः को वा सुदृष्टेऽर्थे । साक्षिणो मुखमीक्षते ॥ ८ ॥ नरेंइपत्न्यामविपन्नशील-प्रपालनप्रा
For Private And Personal
वृत्ति
॥ २४८ ॥