________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥१॥
तेनोक्तं नगवन्मह्यं । निर्वदयंते कथं नु ते ॥ सूरिणोचे यथाशक्त्या। ग्राह्यास्तेऽपि न । न चाग्रहः ॥ २५ ॥ यदा जीववधं कर्तुं । त्वमुद्यतसि कर्हि चित् ॥ तदा सप्तपदी पश्चा-घ्यावृत्त्य स्वैरमाचरेः ॥ २६ ॥ यस्य नाम न जानासि । न तनयं फलं त्वया ॥ राज्ञः पट्टमहादेवी । गणनीया च मातृवत् ॥ २७॥ न लक्षणीय मांसं च । काकस्य कचिदप्यहो ॥ सु| पाल्या नियमा एते । पालनीयाः प्रयत्नतः ॥ ॥ महाप्रसाद इत्युक्त्वा । तेनापि प्रतिपेदिरे ॥ विहारं व्यधुरन्यत्र । सूरयो गुणनूरयः ॥ श्ए ॥ संप्राप्तेऽय निदाघ -वन्यदा पल्लिनायकः ॥ निल्लसेनावृतः कंचि-ग्रामं हेतुं ततोऽचलत् ॥ ३० ॥ पूर्वमेव गतः कापि । ग्रामश्च प्रपलाय्य सः॥ ते च तृष्णाक्षुधाक्रांता । निवृत्ता दिनयौवने ॥ ३१ ॥ ततो निषमा दी. नास्या । अधस्तात्कस्यचित्तरोः ॥ अटव्यां पर्यटतिस्म । केचित्तृष्णाक्षुधाकुलाः ॥३॥ ददृशुश्व फलैननं । किंपाकतरुमुच्चकैः ॥ अजानानाः परीणाम-मादंश्च तत्फलानि ते ॥ ३३ ॥ न. पनीतानि सैन्यैस्तै-बँकचूलाय तान्यथ ॥ स्मृत्वाऽनिग्रहमपाकी-त्किं नाम किमिदं फलं ॥ ॥ ३५ ॥ तैरूचे देव नो विद्मः। किं तु मिष्टत्वमद्भुतं ॥ नानामि फलमझात-मित्यवोचच्च
For Private And Personal