________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २४ण
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
न्यदा चंद-यशःसूरिभ्रमन्महीं ॥ श्रात्मना सप्तमः सार्थ - ब्रष्टस्तं देशमागतः ॥ १४ ॥ इतः प्रवासिनां काले । वर्षाकाले समीयुषि || पयोधरनरकांता | यूनीव द्यौरशोजत ॥ १५ ॥
नज्जगार घरांकूरान् । अपराधान् खला इव ॥ कार्मुका इव पंथानः । सजीवाः परितोऽभवन् || १६ || विहाराऽयोग्यतां ज्ञात्वा । सूरयः पल्लिमागताः ॥ राजपुत्रोऽपि सानंद-मचंदिष्ट महात्मनः || १७ || धर्मलाभाशिषं दत्वा । वसतिं तं ययाचिरे ॥ तेनाऽप्याणि गृ
। स्थानं स्वैरं च तिष्टत ॥ १८ ॥ किं त्वेकं मद्दचः कार्ये । प्रसय परमाईताः || नैव धर्मका या । पुरोऽस्माकं कथंचन ||१|| हिंसया रहितो धर्मो । युष्मानिरूप दिश्यते ॥ सैव चाsजीविकाऽस्माक - मन्वहं पापचारिणां ॥ २० ॥ तथेति प्रतिपद्याथ । तद्दत्तवसतौ स्थिताः ॥ स्वाध्यायादिसमाधानैश्चतुर्मासीमपूरयन् ॥ २१ ॥ प्रस्थिताः सूरयो राज - पुत्रमापृय ततः ॥ यक्तकारिताहृष्टः । सोऽपि सीमांतमन्वगात् ॥ २२ ॥ श्रथ व्यावर्त्तमानं तं । सूरयोमधुराक्षरं ॥ जगुस्त्वदीयसाहाय्या - दियत्कालं सुखं स्थिताः ॥ २३ ॥ किंचिद्दयमपि प्रीत्या । तस्माडुपचिकीर्षवः ॥ इहामुत्र शुभोदर्कान् । दित्सामो नियमांस्तत ॥ २४ ॥
For Private And Personal
वृत्ति
11+२४० !!