________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
वृत्ति
शीलोप सोः ॥ २॥ शक्रस्येव शची सर्व-मंगलेव च धूर्जटेः॥ देवी सुमंगला तस्य । मांगल्यैकक-
V लालया ॥२॥ तत्कुदिसंनवा पुत्री । वंकचूलान्निधाऽनवत् ॥ सुतस्तु वंकचूलाख्यो । वह्नः की॥३॥ लेव ऽनयः॥ ४ ॥ आरूढयौवनः पित्रा । शशांक श्च रोहिणीं ॥ नदवाह्यत राजेंइ-कन्यां
रूपगुणान्वितां ॥ ५ ॥ संतापकारी सुशीलो । न्यायमार्गाऽननिधीः ॥ अयं निर्वासितो गेहात् । पित्रा यश श्वाऽगुणैः ॥ ६॥ सुतापि बालवैधव्य-दग्धा बांधवमोहतः । निर्गता सद तेनैव । उनयेनेव पापधीः ॥ ७॥ अंगावलगकैः कैश्चि-जायया च समन्वितः ॥ राजेव नपतेः पुत्रो । वकचलश्चचाल सः ॥ ॥ गतः कांचिदरण्यानी-मानीव विडंबनां ।। यमदूतानिवाऽपश्य-चिल्लान नाविधनुष्मतः ॥ ए ॥ आकृत्या तं प्रभुं ज्ञात्वा । नमस्कृत्य च सादरं ॥ पप्रच्छुः कुमरं निल्ला-स्तत्रागमनकारणं ॥ १० ॥ तदुदंतं समाकर्ण्य । सहर्षे शबरा जगुः ॥ पल्लिस्वामी मृतोऽस्माकं । तत्त्वं पल्लीपतिनव ॥११॥ तचः प्रतिपद्याथ । ग- तः सोऽपि तदास्पदं ॥ जातः पल्लीपतिक-चूलो जिल्लचमूनतः ॥१२॥ पापकर्मोदयैः सा। निर्लंटन महीतलं ॥ प्रसिदिं परमां प्राप । वंकचूलः पराक्रमैः ॥ १३ ॥ कदाचिद
॥३॥
For Private And Personal