________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त
शोलोपलप्रनावमतुलं भुवने निवेश्य । मोक्षश्रियः शिरसि शेखरता बन्नव ॥४३॥
॥ इति श्रीरुपल्लीयगळे श्रीसिंहतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां ॥३॥ श्रीशीलोपदेशमालायां शीलतरंगिण्यां श्रीसुदर्शनश्रेष्टिकथा संपूर्णा ॥ श्रीरस्तु ॥
चौरस्यापि शीलगुणप्रतिपालनेन सुगतिन्नाजनतामाह
॥ मूलम् ॥-जो अन्नायरनवि हु । निवन्तजापछिनवि न विखुशे ॥ सीलनियमाणुकूलो । स वंकचूलो गिही जयन ॥ ४६ ॥ व्याख्या~म वंकचूलो गृहस्थो जयतु, सुगतिफलेन सोत्कों वर्त्ततां. यः शीलनियमानुकूलः शीलानिग्रहप्रतिपालनबकक्षः सन खु निश्चितं अन्यायरतोऽपि चौरकर्मानुजीव्यपि नृपनार्याप्रार्थितोऽपि न क्षुब्धः, चौर्यार्थ प्रविष्टोsपि राज्ञा सह विप्रतिपत्रां कामयमानामपि पट्टराझी नियममनुसृत्य तृणवदुनांचकारेति संकेपार्थः, विस्तरार्थः पुनरयं
॥२३॥ * महानिर्जनैः सेव्यं । पुण्यबीजांकुरैरिव ॥ अत्रास्ति रथनूपुर-चक्रवालान्निधं पुरं ॥ॐ
॥१॥ राजास्ति विमलयशा-स्तत्र शात्रवतापनः ॥ सूर्यः कण श्वान्नाति । यत्प्रापविनाव
For Private And Personal