SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ २३७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ज्येत स्थानमीदृशं ॥ ३२ ॥ सुदर्शनस्य शीलं सा । वर्णयामास तत्पुरः ॥ साऽप्याद जाने तलं । दृष्टो जवति चेद् दृशा ॥ ३३ ॥ सुदर्शनोऽपि संसार - विरक्तो व्रतमग्रहीत् ॥ विदरन् पाटलीपुत्रे । दृष्टः पंडितयाऽन्यदा ॥ ३४ ॥ श्राविकीभूय वंदित्वा । साग्रहं पारणामिषातू || गणिकाया गृहेऽनैषीत् । रुजवो यतयो यतः ॥ ३५ ॥ द्वारं नियंत्रय बध्ध्वा तं । मुनिमेषाऽकदर्थयत् ॥ ध्यानाञ्चचाल नैषस्तु । रत्नदीप इवाऽनिलैः ॥ ३६ ॥ सायं विमुक्तो निर्ग त्य | विरक्तात्मा वने गतः ॥ तस्थौ प्रतिमया मध्ये - स्मशानं प्रतिमां वहन् || ३७ ॥ तत्राऽपिव्यंतरीभूता - ऽनया दृष्ट्वाऽकुपत्पुनः ॥ स्वयमन्येन वा जातं । वैरं क्लेशस्य कारणं ॥३८॥ सोपाइवदमुं रोषा-दुपसगैर निर्गलैः ॥ महात्माऽपि शुनध्याना - केवलज्ञानमासदत् ||३५|| तत्कालं केवलज्ञान - महिनि त्रिदशैः कृते || सदस्रपत्रमध्यास्य । देशनां निर्ममे मुनिः ॥ ॥ ४० ॥ मोदैककारणे साधु- श्रधर्मे प्ररूपिते ॥ यतित्वं श्रावकत्वं च । बहवः प्रतिपेदिरे ॥ ४१ ॥ श्राइत्वमुररीचक्रे । व्यंतर्यप्यनया तदा || गणिका देवदत्ता च । पंमिता च तदाबुधत् ॥ ४२ ॥ श्वं सुदर्शनमु निर्विहरन् पृथिव्या - मुद्धृत्य जव्यनिवदान् जवनीरराशेः ॥ शी 1 For Private And Personal वृत्ति ॥ २३७ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy