________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥ ३॥
वन स्वस्य प्रनावतः॥१॥ जागरूकास्ति यस्यांग-रकणे धर्मवासना | दिव्यास्त्रमपि कुं- वत्ति
त । स नरः पुरुषोत्तमः ॥ ॥ स्त्रीणां वचसि विश्वासं । निर्विवेकी करोति यः ॥ संता-4 पन्नाजनं स स्या-दधिवाहनवद्भुवि ॥ २३ ॥ परवाचाऽपराई य-तन्मे कम्यमितीरिणा ॥राझा करिण्यामारोप्य । स्वसौधेऽनायि सोत्सवं ॥ ॥ हर्षोत्कर्षवशालोकै-स्तदेत्यूचे मनोरमा ॥ वद्ध्यसे मंगलैः कायो-सर्ग पारय पारय ॥ २५ ॥ सस्नेहमय सत्कृत्य । वस्त्रमाल्यानुलेपनैः ॥ पृष्टो राज्ञा यथावृत्तं । सोऽपि तथ्यमचीकथत् ॥ २६ ॥ त्वमेवाऽचीकरस्तर्हि । ममाऽकृत्यानिषेचनं ॥ नाऽवोचः किमपि श्रेष्टिं-स्तथा पृष्टोऽपि यत्तदा ॥ २७ ॥अन्नयानिग्रहे क्रुइ-मथ नूपं सुदर्शनः ॥ ययाचेऽनयमेतस्या। मौलिमालिंग्यः पादयोः ॥ २० ॥ सुदर्शनोपज्ञ-जिनधर्मप्रत्नावनां । ज्ञात्वा तदादि जैनें-मते राजा त्वरज्यत ॥ श्ए ॥ अथेनस्कंधमारोप्य । वृत्तं लोकैरनेकशः ॥ राजा सुदर्शनं प्रैषी-तस्य हर्षेण मंदिरं ॥ ३०॥ ॥३६॥
तं वृत्तमन्नया ज्ञात्वा । स्वमुबद्ध्य व्यपद्यत ॥ स्वयं कृतानि पापानि । स्वात्मन्येव पतंति यत् ॥ ३१ ॥ पंडिता पाटलीपुत्रे । देवदत्तांतिकेऽगमत् ॥ तादृशानां हि पात्राणां । यु.
For Private And Personal