________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप०
वृत्ति
॥३५॥
॥ ११॥ यतः--
अंगारवृष्टिश्चचंश-जायते चांबु वह्नितः ॥ अपाच्यामुदयी जानु-स्तथाप्यस्य न इष्टता ॥१२॥ इति सा चिंतयाणाचांता । गत्वा गर्नगृहांतरे ॥ पूजयित्वा जिनं चक्रे । कायोत्सर्ग महासती ॥ १३ ॥ अचिंतयच्च शएवंतु । श्रीजिनशासनदेवताः ॥ नत्पातो निष्कलंकस्य । श्राइस्यायमुपस्थितः ॥ १४ ॥ चेत्करिष्यथ सांनिध्यं । तदा पारयितास्म्यहं ॥ कायोत्सर्गममुं नो वा-ऽनशनं मे कुल स्त्रियः ॥ १५ ॥ निर्वेदं मा कृथा वत्से । संनिधास्यामहे वयं ॥ - छ दिव्यामियं वाणी-मशृणोत्प्रतिमास्थिता ॥ १६ ॥ श्तश्च भ्रामयित्वा ते । शूलिकायां सुदर्शनं ॥ न्यधुरारक्षकाः स्वर्णी-नोजासनमनूच तत् ॥१७॥ वधाय पुनरेतैश्च । प्रयुक्ताः खजयष्टयः ॥ हारलीलायित नेजुः । कंठे मौलौ च मौलितां ॥१७ ॥ कर्णयोः कुंडलीनावं । बाह्वोः केयूरतामगुः ॥ पादयोईस्तयोश्चैव । प्रोद्यत्कटकतां च ते ॥ १५ ॥
तदाश्चर्य नरेंशय । झापयामासुराशु ते ॥ आगात्करेणुमारुह्य । सोऽप्युपश्रीसुदर्शनं ॥ ॥ ३० ॥ साऽनुतापं तमाश्लिष्या-जाषिष्ट पृथिवीपतिः॥ श्रेष्टिन दिष्ट्याद्य दृष्टोऽसि । जी
॥३५॥
For Private And Personal