________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सौ || वात्सल्यात्पालिता त्वेषा । प्रियया मेऽनपत्यया ॥ १४ ॥ श्रनंदादश तां जीष्म-श्चक्रे पितुरुपायनं ॥ उपयम्य नेरशस्तां । सुखाऽद्वैतमविंदत ||१५|| क्रमेणासूत सा सूनु - ६यम हैतसाहसं || चित्रांगदचित्रवीर्या -ह्वयमन्योऽन्यवत्सलं ॥ १६ ॥ शांतनौ युगते भीष्मो । राज्ये चित्रांगद न्यधात् ॥ सोऽन्यदा समरे नीलां - गदेन रिपुणा इतः ॥ १७ ॥
सोऽश्रो विचित्रवीर्याय । दत्वा साम्राज्यमग्रतः ॥ अंबिकांबालिकांबाख्याः । कन्यकाः पर्याययत् || १८ || राजयक्ष्माणमापन्नं । धर्मकर्मार्थवियुतं ॥ तं विनाव्य कुलछेद-शकी जीष्मो व्यचिंतयत् ॥ १७ ॥ यथा तथा कुलं वृद्धि - मापाद्यमिति साग्रहं । शषिं ६ीपायनं सत्यवती व मजूदवत् ॥ २० ॥ कीयमाणं कुलं बंधो । समयज्ञ समुदर ॥ इत्यर्थितो वधूस्तिस्रः । स तनूजामजीजनत् ॥ २१ ॥ नेत्रयोः पट्टबंधेन । संगता धृतराष्ट्रसूः ॥ पांचंदनालिता । निःशंका विदुरप्रसूः ॥ २२ ॥ ईदृशोऽपि मुनिः कामं । चक्राणो दुस्तर्प तपः || हेलया शमापन्नो । विषयाः खलु दुर्जयाः ॥ २३ ॥ यदाहुः कानीनस्य मुनेः स्वबांधव वधूवैधव्य विध्वंसिनो । नप्तारः किल तेऽपि गोलकसुताः कुंडाः स्वयं परुवाः ॥ पं
For Private And Personal
वृत्ति
॥ २१ ॥