________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
॥२०॥
चोपवचार तं ॥ ३ ॥ सुमुखीमुल्लसत्प्रेम-रोमांचामथ सोऽन्यधात् ॥ कासि त्वं कस्य वा * वृत्ति - पुत्री। कथमेकाकिनी वने ॥४॥ जहोर्विद्याधरेशस्य । गंगा नानी सुतास्म्यहं ॥ आपतिप्राप्ति तिष्टामि । ज्योतिर्विधाक्ययंत्रिता ॥५॥
तनाथ फलितं युष्म-संगमेनाधुना मम॥ ततश्च परिणीयागा-न्नृपो गंगां स्वपत्तनं ॥ १॥६॥ क्रमेणाऽसूत सा सूनुं । गांगेयानिधमुर्जितं ॥ धनुर्वेदादिविद्याश्च । मातुलस्तमपीप
उत् ॥ ७॥ अन्यदा शांतनु व-मारूढां यमुनातटे ॥ कन्यां सत्यवतीं वीक्ष्य । तत्पितुस्तामयाचत || G॥ नौसैन्याधिपतिः प्राह । वरस्त्वाक्क्व लन्यते ॥ गांगेयोऽस्ति परं सनस्तव तदातुं नोत्सहे ॥ ए॥ सति राज्यधरे तस्मिन् । सुतोऽस्याः क्वोपभुज्यते ॥ श्रुत्वेति वि
गतानंदो। राजा स्वीयां पुरं ययौ ।। १० । गागेयोऽथ पितु व-वेदी नाविकमाह तं ॥त्व. र दौहित्राय दास्येऽहं । राज्यं ब्रह्मधरः स्वयं ॥ ११ ॥ तत्साहसेन संतुष्टाः । पुष्पवृष्टिपुरस्सरं ॥ ॥२०॥
एनं जयजयारावा । नीष्ममित्यूचिरे सुराः ॥१शा नाविकस्तनयां तूर्णं । दत्वा नीष्ममन्नापत ॥ कालिंदीकूलमाप्पैना-मशकमहमेकदा ॥ १३ ॥ रत्नांगदसुता सत्य-वती प्रोक्ता सुरैर
For Private And Personal