________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
11.2 11
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ब्रह्मचर्या विरला एव महामुनयः, दुःपरिपाल्यत्वाद्ब्रह्मव्रतस्य यदागमः - अस्काण रसणी क म्माण | मोहली तद वयाण बंजवयं ॥ गुत्तील य मागुत्ती । चनरो दुस्केहिं जिप्पंति ॥ ॥ १ ॥ श्रतस्तपस्वित्वेऽपि विरला एव निर्मलशीला इति भावः ॥ तदेव लौकिकदृष्टांतेन दर्शयन्नाह -
॥ मूलम् ॥ - जं लोए वि सुज्जिइ । नियतवमाहप्परंजियजयावि || दीवायण विस्सामित्त - मुहमुशिणोवि पट्ठा ॥ ८ ॥ व्याख्या - यल्लोकेऽपि श्रूयते यन्निजतपोमाहात्म्यरंजितजगतोऽपि द्वीपायन विश्वामित्रप्रमुखमुनयोऽपि प्रभ्रष्टाः, शुष्कपलाशशेवाल जलाहारा प्र पिस्त्रीविभ्रमांता ष्टशीला जाताः, इति गाथार्थः ॥ ८ ॥ जावार्थः पुनः कथानकगम्यः, स चेन्नं
-
पूर्वजः पांवेयानां । हस्तिनापुरनायकः ॥ मृगव्यव्यसनी राजा । शांतनुः काननं ययौ ॥ १ ॥ सारंगः स्वप्रियां प्रेम्णा । पुरस्कृत्य पलायितः ॥ तत्पृष्टे स व्रजन् वेगा - द्विवेश वरकाननं ॥ २ ॥ आरुरोह महासौधं । दृष्ट्वा सप्तभूमिकं ॥ तत्र बालाऽर्घपाद्यादि - युक्तया
For Private And Personal
वृत्ति
॥ १५ ॥