________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोप० ॥ पुत्राऽनावान्नमोऽदत्त । जामात्रे राज्यसंपदं ॥१३ ॥ स्वयं महाविनूत्या तु । दत्वा वांनि-
Jan तमर्थिनां ॥ चारित्रमुररीकृत्य । निष्कलंकमपालयत् ॥ १४ ॥ पुण्यपालमहीपालो । जिनध॥ १७॥ मैं प्रत्नावयन् ॥ साम्राज्यं पालयामास । चिरं सन्नोतिपेशलः ॥ १५ ॥ यौवनं निधनारूढं ।
श्रीनराः कणनंगुराः ॥ कायोऽपायशतोपेत-स्तस्माइमें मतिं कुरु ॥ १६ ॥ इत्युक्तो गुणसुंदर्या । पुत्र राज्ये सुलोचनं ॥ निवेश्य दंपती दीक्षां । जगृहाते महोत्सवात् ।। १७ ॥ निरतीचारचारित्र-मनुपाल्य चिराय तौ ॥ प्रापतुर्मोदमहीण-सुखमक्षयमव्ययं ॥ १७ ॥ ये शीलमाणिक्यमखममेत-यत्नेन धीरा हृदि धारयति ॥ ते स्युः परत्रेह च वांरितार्थ-प्राप्तिप्रहृष्टा गुणसुंदरीव ॥ १५ ॥ इति श्रीगुणसुंदरी कथा ॥
सिः साधकेषु धर्मोपायांतरेषु सत्स्वपि शीलमेव परमार्थतस्तत्कारणमित्याह
॥ मूलम् ।।—देवो गुरू य धम्मो । वयं तवं गुत्तिमवणिनाहोवि । पुरिसो नारीविस- या। सीलपविताई अग्छति ॥ ५॥ व्याख्या-देवः शासनादिकरः, गुरुर्धर्माचार्यः, धर्मो हेयोपायोपदेशो, व्रतं दीदांगीकारः, तपो बाह्याभ्यंतरत्नेदाद् हादशनेदं, गुप्तिर्मनोवचनका.
१७॥
For Private And Personal