________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोप० चैतेऽपि समानजायत इति प्रातः समुत्कीर्तनं । तेषां पावनमाः कथं नु विषमा धर्मस्य शू-
1. न्या गतिः ॥ २५ ॥ इति संदेपतः प्रोक्तं । दीपायनकथानकं ॥ यथाज्ञातमयोदंतो । विश्वा।१२॥ मित्रस्य के
मित्रस्य कथ्यते ॥ २५ ॥ विश्वामित्रः किल कत्र-मंझनं गाधिनंदनः ॥ वशिष्टस्पईया दीक्षां
तापसीमयमग्रहीत् ॥ २६ ॥ पक्कशुष्कपलाशांबु-शेवालाहारलीलया ॥ सूर्यदृष्टिस्तपो बार ढं । तपतेस्म स पुस्तपं ॥ १७ ॥ अथास्य विश्वविश्वस्य । सृष्टौ शक्तिरजायत । वस्तूनां
प्रतिवस्तूनि । सृजंतं तं दिवेश्वरः ॥ ॥ ज्ञानेन विज्ञो विज्ञाय । तपसो बंशनाय सः ॥
मेनकां प्रेषयामास । नूतले देवकामिनीं ॥ १ ॥ युग्मं ॥ सा वसंतादिसामग्या। नूतलं - देवलोकवत् ॥ कृत्वा विवशयामास । पंचाहीं तस्य सत्वरं ॥ ३० ॥ ध्यानत्रंशमथाऽवाप्य । विस्मृत्य स्वतपःक्रियां ॥ जग्राह मेनकां कंठे । कामविह्वलिताशयः ॥ ३१ ॥ तथा च तबा.
स्त्रे-सुगुप्तानामपि प्राय । इंश्याणां न विश्वसेत् ॥ विश्वामित्रोऽपि सोत्कटं । कंठे जग्राह * मेनकां ॥ ३२ ॥ अनुरागनरां भुक्त्वा । चिराचैतन्यमीयुषा ॥ ध्यानचंशे कियान कालो-s.
तीतः पृष्टेति साऽवदत् ॥ ३३ ॥ सप्तोत्तराएयतीतानि । नववर्षशतानि च ॥ मासाः षड् व्य
॥२॥
For Private And Personal