________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २२६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
त्सृष्टेन सता त्वया ॥ १७ ॥ इत्याश्वास्य नमस्कारं । सकलं तमपाठयत् ॥ निःस्वो निधिमिव प्राप्य । सुगृहीतं च तं व्यधात् ॥ १८ ॥ तस्याऽजस्रं नमस्कार - परावर्त्तनशीलिनः ॥ कालः प्रवासिनां वर्षा - कालः क्रमत आपतत् ॥ १७ ॥ धरामेकार्णवां धारा- घरे कुर्वति सर्वतः ॥ गृहीत्वा महिषीः क्षिप्रं । सुनगोऽपि ययौ वनं ॥ २० ॥ तीर्त्वा तूरी नदीं ताश्च । परक्षेत्रे तदाविशन् || मत्स्वामिन उपालंनो । मायासीरिति चिंतयन् ॥ २१ ॥ व्योमविद्याधिया ध्याय - नमस्कारं तदंतरे || पपात दत्तऊंपोऽयं । कीलविहो ममार च ॥ १२ ॥ युग्मं ॥ नमस्कारप्रावेण । मानसे राजहंसवत् ॥ सुस्वप्नसूचितः श्रेष्टि - नार्याकुकाववातरत् ॥ ॥ २३ ॥ अर्द्धके गर्नमापन्ने । तस्मिन्मासि तृतीयके || पत्न्या धर्ममयान् श्रेष्टी । दोहदान पर्यपूरयत् ॥ २४ ॥
समयेऽसूत सा पुत्रं । सर्वागशुनलक्षणं ॥ नाम चोत्सवतः श्रेष्टी । सुदर्शन इति व्यधातू || २५ || ववृधे पुण्यजा श६िः । सह पित्रोर्मनोरथैः ॥ पूर्वाञ्यस्ता इवाग्राहीत् । किमं स सकलाः कलाः ||२६|| क्रमेण यौवनं प्राप्तवता तेन विवेकिना । कन्यां मनोरमां ना
For Private And Personal
वृत्ति
॥ २२६ ॥