________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोप मानीवर्षःस्थितं ॥ ध्यायन्सकरुणः कष्टं । रजनी तामवादयत् ॥ ७॥ ततः सवेलमुबाय ।
& पुरस्कृत्य स सैरिनीः ॥ गस्तथैव प्रैक्षिष्ट । कायोत्सर्गस्थितं मुनि ॥७॥ आसांचक्रे - ॥५॥ नत्वा । तत्रैव मुनिसन्निधौ ॥ नदियाय सहस्रांशु-स्तावनत्पुण्यबीजवत् ॥ ए ॥ चारण
र्षिस्ततस्तीव्र-तेजा रविरिवाऽपरः ॥ नमो अरिहंताण-मित्युक्त्वा दिवमुद्ययौ ॥ १०॥ त. या मंत्रमिव विद्याया । व्योमगाया विदन्नयं ॥ निदधौ हृदये हार-मिव निर्मलमौक्तिकं ।।११॥
दिवारात्रौ चलंस्तिष्टन् । स्वपन जागृगृहे बहिः ॥ तदेव दध्यौ कामीव । सुन्नगः सुनगानि
धां ।। १२ ।। अपृचदन्यदा श्रेष्टी । पदमेतत्त्वया कुतः ॥ प्रासादितं दरिक्षेण । निधानमिव दु. मर्सनं ॥ १३ ॥ विद्याया व्योमगामिन्या । एव मंत्रो मयाप्यत ॥ इत्युक्ते तेन तल्लानो-दंते
श्रेष्टी जगाद तं ॥ १४ ॥
___ न केवल मियं विद्या । नन्नसो गमने पटुः ॥ कारणं किंतु जानीया । अपि स्वर्गापवर्ग- * योः ॥ १५ ॥ यदि वा उर्लन्नं किंचि-द्यदस्ति भुवनत्रये ॥ तदस्मात्सुलग्नं नावि । कामधेनो
रिवाऽखिलं ।। १६ ॥ यथार्थ सुन्नगं तत्त्वां । वयं संप्रति मन्महे ।। परं न जप्या विद्येय-मु.
॥२५॥
२४
For Private And Personal