________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
।
॥२४॥
थाऽवयवार्थः॥ तमेवार्थ दृष्टांतेन दृढयन्नाद
॥मूलम्॥-सीलपन्नावपनाविय-सुदंसणं तं सुदंसणं सर्व्ह ॥ कविलानिवदेवोहिं । अखोहियं नमह निचंपि ॥५॥ व्याख्या-शीलप्रनावितसुदर्शनं शीलमाहात्म्योद्योतितजिनशासनं तं सुदर्शनश्राई कपिलानृपदेवीच्यामकोनितं चालयितुमशक्यं नित्यं नमत ? गृहस्थस्यापि यतिवद् दृढव्रतत्वानिरंतरं नमस्कारयोग्यतेति गाथार्थः, नावार्थः कथानकगम्यः, स चाय तश्राहि-अस्त्यंगविषयकोणी-वेणीचूडामणीयिता ॥ पुरी चंपेति विख्याता । शंपेव व्योमनीरदे ॥ १॥ तां शास्ति स्वर्गशास्तेव । राजा श्रीदधिवाहनः ॥ मथनाऽगोचरं यस्य । यशो पुग्धाब्धिमुग्धवत् ॥२॥ अन्नया वल्लन्ना तस्य । यस्या लावण्यनीरधिः॥चित्रं रक्तांतरं चके । राजानं यशसोज्ज्वलं ॥ ३ ॥ अन्नू वृषन्नदासाख्य-स्तस्यां पुर्यामुपासकः ॥ अईहासी प्रिया तस्य । जिनधर्मंकवत्सला ॥ ४ ॥ तस्यास्ति महिषीपालः । सुन्नगाख्यः शुन्नाय- तिः ॥ श्रेष्टिनो महिषीर्वन्य-नूमौ चारयतिस्म सः ॥ ५॥ माघमासेऽन्यदा सायं । निवृत्नः स गृहंप्रति ॥ प्रतिमास्थितमज्ञदी-न्मुनिमप्रावृतं पथि ॥ ६ ॥ गृहप्राप्तोऽपि तं साधु । हि
॥
॥
For Private And Personal