________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १२३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
परररतिरहिता
ह्म सेवा चतुरचाटुशत मुखर मुखं श्रीने मिलघु बांधवं प्रबोध्य व्रतदा निजाना जगति संसारे प्राय तपोधना राजीमती श्रीनग्रसेनात्मजा शीलपालनमेव च स्त्रीयां प्राधान्यं कलयति यदुक्तं-शीले जीवति जीवंति । कुलं लोकक्ष्यं यशः ॥ शीलरक्षा ह्यतः स्त्रीणां । प्राणेभ्योऽप्यधिका मता ॥१॥ इति गाथार्थः, कथानकं प्रागेवोक्तमित्यत्र नोच्यते.
गृहस्थानामपि शीलैकशीलनात्परमोत्कर्षतामाद
॥ मूलम् ॥ - ते धन्ना गिहिलोवि हु | महरिसिमनंमि जे उदाहरणं ॥ निरुवमसीलवियारे । पार्वति सिधमादप्पा ॥ ४४ ॥ व्याख्या - खलु निश्वयेन ते गृहिणोऽपि धन्याः, गृहवासे वसंतोSपि कृतार्था एव निरुपमशीलविचारे निरतीचारब्रह्मव्रतपरीक्षायां प्रसिद्धमादात्म्याः ख्यातप्रज्ञावाः संतो महर्षिमध्ये नदाहरणं दृष्टांतं प्राप्नुवंति, महामुनित्रतदाप्रशं सावसरे श्लाघ्यंते, तदेव हि परमं विभूषणं प्राणिनां उक्तं च - ऐश्वर्यस्य विभूषणं मधुरता शौर्यस्य वाक्संयमो | रूपस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ॥ श्रक्रोधस्तपसः कमा प्रजवतो धर्मस्य निर्वाच्यता । सर्वेषामपि सर्वकाल नियतं शीलं परं भूषणं ॥ इति गा
For Private And Personal
वृत्ति
॥ २२३ ॥