________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप ध्वं मुधा यस्मा-सुन्नित्यं नविता प्रगे ॥ ४ ॥ इदमेव सुनिक्षस्य । ध्रुवमादिश्य लक्षणं ॥ वृत्ति
प्रेषितोऽहं तदा वज-सूरिनिनिराशिन्निः ॥ ५॥ इति तच्चसा तस्मा-निवृत्ता अपमृत्युतः ५ ॥२॥ ॥ प्रातर्देशांतराचस्य-पोताः प्राप्ताश्च नूरिशः ॥ ६ ॥ जातं सुन्निदं श्रीश्रेष्टि-सूनवोऽय प्र.
बुद्ध्य ते ॥ चत्वारोऽपि चतुर्थार्थ-लिप्सया जगृहुव्रतं ॥ ७॥ चत्वारः स्थापिता गहा-स्तनाकल ना प्रथिताश्च ते॥ अतोऽसौ वजसेनाख्या । शाखाद्यापि प्रवर्तते ॥॥ ज्ञवं प्रनावकशिरोमु
कुटायमाने । वजे सुरास्पदमुपेयुषि लब्धिसिंधौ ॥ विश्वेदमापदिह संहननं चतुर्थे । क्षेत्रे तदादिदिवसादशमं च पूर्व ॥ ए॥ ___॥इति श्रीरुपल्लीयग श्रीसंघतिलकसूरिपट्टावतंससोमतिलकसूरिविरचितायां श्रीशी. लोपदेशमालावृत्तौ शीलतरंगिण्यां श्रीवजसूरिचरितं समाप्तं ॥ श्रीरस्तु ॥ शीलपालनसामर्थ्यास्त्रियोपि पूज्यतामुपदिशन्नाह
॥२२॥ ॥ मूजम् ।।—पालंती नियसीलं । गवंती सुधम्ममग्गमि ॥ रहनेमि मुर्णिपि जए। पुजा राईमई अज्जा ॥ ३ ॥ व्याख्या-निजं शीलं पालयंती, श्रीनेमेर्दीकाकवीकारानंतर
For Private And Personal