________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १२१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
इति ख्यात - स्तदादि च स नूधरः ॥ ९३ ॥ तदेतकृत्यमाधाय । स्वयं च विबुधाधिपः ॥ चितासु स्थापयामास । स्तूपश्रेणीं हिरण्मयीं || ए४ || श्रीवजस्वामिनो मूर्त्तिं । पूजयित्वा सुमादिनिः ॥ स्तुत्वा च तकुलध्यान-निर्जरो दिवमासदत् ॥ ९५ ॥ इतश्व वज्रसेनोऽपि । श्रुतसागरपारगः ! सोपारपत्तनं प्राप । गुरुशिक्षावशंवदः ॥ ए६ ॥ तत्रास्ति जिनदत्ताख्यः | श्रेष्टी श्री शिरोमणिः || ईश्वरी वल्लना तस्य | जिनधर्मविशारदा ॥ ए ॥ तयोस्तनूजाश्वत्वार-श्चतुरा धर्मकर्मसु ॥ चंदेशिकनार्गेइ - विद्यानृत इति श्रुताः ॥ ए८ ॥ सर्वे विवेकिनः शस्या - ऽनावाद्दुर्मृत्युशंकया ॥ विषेणाराधनापूर्वी । प्राणत्यागं चिकीर्षवः ॥ ९९ ॥ लकमूल्येन संसाध्य । पायसस्थालिकाममी ॥ विषम किप्यडुर्जिक - कीला यावत्दिपंति न ॥ ॥३०॥तावनिक्षागतो वज्र - शिक्षापीयूष निर्जरः ॥ श्रीवज्रसेनस्तत्राऽागात् । तत्कर्मनिरिवाहृतः || १ || ईश्वरी तत्पुरोनूय । धन्यंमन्या मुनिं जगौ || साधु साधु महानाग्यैः । समये त्वमिहागतः ॥ २ ॥ यावदद्यापि नो लिप्तं । विषेण खलु पायसं । तावदेतत्प्रतिगृह्य । तारयाऽस्मान् जवांबुधेः || ३ || ततः स्मृत्वा महात्माऽपि । वज्रशिक्षामदोऽवदत् ॥ मा त्रिय
For Private And Personal
वृत्ति
॥ १२१ ॥