________________
Shri Mahavir Jain Aradhana Kendra
शीजोप
॥ २२० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ कतिचिद्यतिनिर्युक्ता । जग्मुः श्रीवजसूरयः ॥ ८२ ॥ प्रतार्य क्षुल्लकं कंचित्समायतं बलादपि । विमुच्य कृपया ग्रामे । स्वयमारुरुहुर्गिरिं ॥ ८३ ॥ समाधिर्गुरोर्मा नू-गिरेरु गते मयि ॥ इत्यधः क्षुल्लकस्तस्थौ । गृहीताऽनशनः स्वयं ॥ ८४ ॥ तपनात पसंतप्तः । सोऽगलन्नवनीतवत् ॥ वशीकृतेंयिग्रामो । जगाम त्रिदशालयं ॥ ८५ ॥ सुरानागइतो वीक्ष्य | त६पुःसंस्क्रियाकृते ॥ पृष्टो मुनिभिराचष्ट । गुरुः शिष्यपरासुतां ॥ ८६ ॥
तमन्यनंदन्मुनयः । साधुरस्य शिशोर्मतिः । यदेष पश्चान्मुक्तोऽपि । जातोऽस्मासु पुस्तरः || || किमद्यापि प्रमादं तत्कुर्महे शर्मदेतुषु ॥ वयमित्यशनत्यागं । चक्रुस्ते गुरुणा सह ॥ ८८ ॥ श्राविकीनूय मिश्यात्वि - देवता व्रतिनां तदा ॥ मोदकान् दर्शयामास । क्रियतां पारणामिति ॥ ८ ॥ देव्यवग्रहसंबंधा - तं विहाय धराधरं । जगामान्य गिरेः शृंगे । ततो धनगिरेः सुतः ॥ ए ॥ तत्र सम्यग्दृशो देव्या । श्रवग्रहसमाधिना ॥ प्रपाब्याऽनशनं सर्वे । साधवः स्वर्गमैयरुः ॥ १ ॥ तैरेव ख्यापितोदंत-स्तत्रागत्य द्रुतं दरिः || शैलं प्रदक्षि चक्रे । रथारूढः समंततः ॥ ५२ ॥ तत्राद्यापि रथाघात-भुग्नाः संति महीरुहः || रथावर्त्त
For Private And Personal
वृत्ति
॥ २२० ॥