________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥२१॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥ जैननक्तस्तदा जज्ञे । राजा सर्वप्रजापि च ॥ ७१ ॥ प्रतीकस्य तत्रैवा- डार्यरक्षितमदामुनेः ॥ साईनि नवपूर्वाणि । वज्रः क्षिप्रमपीपठत् ॥ ७२ ॥ इति प्रज्ञावनाचित्रं । विदधानः पदे पदे ॥ विजहार क्रमेणायं । श्रीवज्जो दक्षिणां दिशं ॥ ७३ ॥ अन्यदाकस्मिक श्लेष्म - बाघायां वज्रसूरयः ॥ जोजनोर्ध्वमियं ग्राह्या । कर्णे शुंठी मिति न्यधुः ॥ ७४ ॥ ततश्च विि ताऽाहाराः । स्वाध्यायध्यानतत्पराः ॥ तथैव श्रवणस्थाष्णुं । सूरयस्तां न सस्मरुः ॥ ७५ ॥
अावश्यकवेलायां । मुखवस्त्रिकयाादता ॥ पतिता सा खटत्कार - खेल निशि सस्मरे || ७६ ॥ दध्युश्वामी धिगस्माकं । प्रमादः खलु बाधते ॥ ततः शरीरत्यागेन | साधयामः परं नवं ॥ ७७ ॥ इतश्च द्वादशाब्दिक्ये | दुर्भिक्षे वज्रसूरयः ॥ वजूसेनानिधं शिष्यं । ततोऽन्यत्र व्यहारयन् ॥ ७८ ॥ निकामलनमानास्ते । यतयस्तदनंतरं ॥ भुंजते गुरुनििर्दत्तं । पिंडपं ताः || ९ || श्रीवज्रगुरुनिः प्रोक्ता । गीतार्थयतयोऽन्यदा । द्वादशाब्दानि दुर्जिकं । नूनमेतनविष्यति ॥ ८० ॥ दग्धदेहकृते तस्मा दलं संयमबाधया ॥ तीर्थमाश्रित्य तत्प्राणां - स्त्यजामोऽनशनादिना ॥ ८१ ॥ इवं विमृश्य तत्कालं । तत्कालकयकृजिरिं
For Private And Personal
वृत्ति
| २१||