________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ११८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
पुष्पैस्तदंतश्च । श्रियस्तामरसं न्यधात् ॥ ६० ॥
astra तले तस्य । स्वयं पद्मस्य तस्थिवान् ॥ नच्चै रराज राजेव । तारामंडलमंडितः ॥ ६१ ॥ तत्कालं स्मृतिसंप्राप्तैर्नासुरैर्जुनकामरैः || सेव्यः स्वस्वविमानस्थैः । सुरैरिव सुराधिपः ॥ ६२ ॥ वाद्यमानमहासूर्य - नादैर्वधिरितांबरं || गंधर्व किन्नराकी । किंकिणी जालसंकुलं ॥ ६३ ॥ विमानवरमारुह्य । सूरिर्लघु हिमाचलात् ॥ महापुरींप्रति क्षिप्रं । विजहे संघहर्षकृत् || ६४ || विशेषकं || विमानं सौगता रत्न - कांतिविच्छुरितांबरं ॥ वीक्ष्य दध्युर्ध्रुवं 'बौऽ-दर्शनानुवो ह्ययं ॥ ६५ ॥ संनूय सर्वसामग्र्या । स्वमहर्द्धिपुरस्सरं ॥ पश्यंत्यूर्ध्वमुखा याव - फलमुच्चतरोरिव ॥ ६६ ॥ तावत्तदर्दतां चैत्ये ष्वापतत्प्रविलोक्य ते ॥ शक्कलवालिप्ता - स्तस्थुरुत्ता नितेक्षणाः ॥ ६७ ॥ जैनास्तु प्रोद्यदानंद - मेडुरं समहोत्सवं ॥ चक्रुः पर्युषण पर्व । सुपर्वाश्वर्यदायकं ॥ ६८ ॥ श्रीवज्रसूरिसूरस्य । माहात्म्यं वीक्ष्य तादृशं ॥ घूका इव तदा जाता । बौद्धा वंध्यतमोद्यमाः ॥ ६५ ॥ जिनचैत्येषु पुष्पौध - सौरभ्यनरतोंवरे ॥ भ्रमंतो भ्रमरा बौद्ध - दुर्यशांसीव रेजिरे ॥ 30 ॥ श्रीवजप्रतिज्ञातेजो-ध्वस्ताऽज्ञानतमोनरः
For Private And Personal
वृत्ति
॥ ११८ ॥