________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥२॥
नी । जनकः पर्यणाययत् ॥७॥ सर्वानंदो दिनीयस्याः । शशीव स सुदर्शनः॥ जने च रा. - जवर्गे च । मान्यतामगमत्तरां ॥ २८ ॥ इतश्च कपिलाख्येन । समं राजपुरोधसा ॥ स्मरे
व वसंतस्य । तस्य प्रीतिरजायत । श्ए ॥ नित्यगोष्टीसुधावृष्टि-प्रीणितांतरयोस्तयोः ।। सु. खेन दिवसा यांति । रामलक्ष्मणयोरिव ॥ ३३ ॥ अन्येद्युः कपिला नानी । नार्याऽपृचत्पुरो. घसं ॥ किमद्यकट्ये ते स्वामिन् । शैथिल्य सर्वकर्मसु ॥ ३१ ॥ ऊचे सुदर्शनाख्योऽस्ति । मित्रं प्राणप्रियं मम ॥ तमोष्टीसुखनिर्मग्नो । न स्मरामि किमप्यहं ॥ ३२ ॥ कोऽसौ कीहगिति प्रोक्ते । तयाऽसौ पुनराह च ॥ पुत्रो झपन्नदासस्य । श्रेष्टिनोऽसौ महामतिः ॥ ३३ ॥ रूपलावण्यसौजन्य-दाक्षिण्यप्रमुखा गुणाः ॥ कियंतस्तस्य वएयते । गगने तारका श्व ।। ॥ ३५ ॥ व्यर्थजन्मासि न त्वं । ययाऽसौ गुणसेवधिः ।। न दृष्टो न श्रुतो वापि । पद्मिन्ये
व सुधारुचिः ।। ३५ ॥ ॐ शुभैरपि गुणैस्तस्य । श्रुतै रक्तांतरा हुतं ॥ नपायांश्चिंतयामास । कपिला तदिदृकया
॥ ३६ ।। गूढं राजाज्ञयाऽन्येद्यु-गते ग्राम पुरोहिते ।। सुदर्शनगृहेऽन्यागा-स्कपिला कामवि
॥॥
For Private And Personal