________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृनि
शीलोपन्मील-नखन्नाचंदनवैः ॥ सिञ्चू रिवाकार्षी-खलाटे तिलकक्रियां ॥ ५ ॥ समग्रपरिवा-
राख्यो । वजाचार्योऽपि तत्कणं ॥ पुरीपार्श्वमलंकृत्य । विदधे धर्मदेशनां ॥ ६ ॥ तदंतनाप॥११॥ योधारा-प्रक्षालितमनोमलाः ॥ आश्चर्यनाजो राजाद्याः । स्थानं निजनिजं ययुः ॥ ७ ॥
ततोतःपुरनार्योऽपि । श्रुत्वा तपवैनवं ॥ नरेंणाऽन्यनुज्ञाताः । सूरि नंतुं समाययुः । रुक्मिण्यपि तदा वजू-प्रभुं दृष्टुं समुत्सुका ॥ नवाच पितरं तात । समेतोऽस्ति स मे वरः ॥ नए ॥ असौ भ्रमरवृत्तिश्चे-मामनुशाह्य यास्यति ।। कृशानुः शरणीकार्यो । निश्चयेन मया तदा ॥ ए०॥ ____रुक्मिणीमथ पुत्री स । धनकोटियुतां धनः॥ दिव्यानरणवस्त्राब्या-मुपवजं निनाय तां ॥ ३१ ॥ नगवानपि पौरस्त्री-चित्तविदोनन्नीरुकः ॥ सुधीग्रंथमिव स्वीयं । रूपं संक्षिप्य तस्थिवान् ॥ ए ॥ अहो विश्वगुरोरस्य । सातिशायिकलाजुषः॥ गुणानुरूपा रूपश्री-न सृष्टा उष्टवेधसा ॥ १३ ॥ इति नक्तनृणां चित्तं । विज्ञाय ज्ञानचक्षुषा ।। श्रीवजूः सहज रू। जे भुवनचित्रकृत् ॥ एव ॥ अध्यास्य कांचनांनोज । विद्युत्पुंज श्वोज्ज्वलः ॥ श्री
॥११॥
For Private And Personal